Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ काव्यमाला। ___ कर्म-एवमेतत् / अपि चानेनाविष्टः / . यद्भक्ष्यमम्लकटुतिक्तमपेक्षते त न्न स्वादु खादति च सूक्षयते हितोक्तम् / / जवां विवेष्टयति हुंकृतिमादधाति बालेषु न वचन दर्शयते रुचि च // 13 // विदूषकः-दिट्ठी वि ण पहुवदि णं पेक्खिदुं / (क) मत्री-एष ज्वरोऽपि यक्ष्मराजसखः / क्रोधनारोचकाध्मानैत्रिभिः पुत्रैरुपैधते / भार्यया पञ्चविधया ग्रहण्यभिधया सह // 64 // विदषकः-(अन्यतो विलोक्य सभयकम्पम् / ) वअस्स, अहं दाणि ण जीविस्सं, जदो खु करगहिदखग्गखेडअसरकम्मुअपरिघसूलगदा पञ्चत्थिराअसेणा अभिवडुइ साअरो विअ / (ख) . __ मत्री-(विलोक्य / ) एते व्रणराजपुत्रा अष्टविधा भगंदराः / एते च षड्धिा मूलाधिष्ठानमभिव्याप्नुवन्ति / एते च कफसंभवा दश मेहाः पित्तसंभवैः षद्भिर्वातसंभवैश्चतुर्भिश्च सह विंशतिसंख्याका यक्ष्मराजपुत्राः / अपरत्र च त्रयोदश मूत्रघाताः प्रसज्जन्ते / एतान्यपि च वातपित्तकफसंनिपातभुक्तविटधात्वश्मरीकृच्छ्राणीत्यष्टौ कृच्छ्राणि चतसृभिरश्मरीभिः सह सजीभवन्ति / एष गुल्मोऽपि शूलमवलम्ब्य विजृम्भते तथाष्टविधशूलाश्च निरुन्धन्ति / काल:-कर्मन, समर्थोऽयं मन्त्री रोगविशेषपरिज्ञाने / मन्त्री तथान्येऽप्यत्र बहवः प्रभवन्ति / ये किल मन्दाग्न्युत्थोदरस्थामयसुहृद उदावर्तभेदा अशीति तोत्थाः पित्तजा विंशतियुगगणिता विंशतिः श्लेष्मजाश्च / (क) दृष्टिरपि न प्रभवत्येनं प्रेक्षितुम् / (ख) वयस्य, अहमिदानीं न जीविष्ये, यतः खलु करगृहीतखड्गखेटकशरकार्मुकपरिघशूलगदा प्रत्यर्थिराजसेनाभिवर्धते सागर इव /

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360