Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 332
________________ काव्यमाला। विदूषकः-एसो सोएण पलवन्तो विअ दीसइ / (क) मत्री-शृणुमस्तर्हि प्रलापमेतस्य / विषूचीमत्सरावप्येनमनुवर्तेते / (ततः प्रविशति विषूचीमत्सराभ्यां सहितो यक्ष्मा / ) यक्ष्मा-हन्त कथं तादृशानामपि मत्सैन्यानामीदृशीयं दुरवस्था / आश्चर्यमाश्चर्यम् / जीवस्य ध्वजिनीचरानतिबलाशक्नोति कः शासितुं दुवीरैयुधि पातितानि मम यैः सर्वाणि सैन्यानि च / पाण्डुर्मे सचिवः परैरवधि वा भीतः पलायिष्ट वा नो जाने मम जीवतो बत हताः पुत्रास्तथा बान्धवाः // 91 // (सशोकावेगम् / ) भो भोः सुताः क्व नु गताः स्थ विना भवद्भि___ीर्णाटवीव जगती परिदृश्यते मे / आक्रम्यते च तमसा हरिदन्तरालं शोकाग्निसंवलितमुत्तपते वपुश्च // 92 // (इति मूर्छति / ) मत्सरः-समाश्वसिहि समाश्वसिहि / यक्ष्मा-(समाश्वस्य।) वत्सा हे वदनाम्बुजानि मुदितो द्रक्ष्यामि केषामहं केषां माक्षिकमाक्षिपन्ति वचनान्याकर्णयिष्ये मुदा / मानां तनुषु प्रविष्टमचिरान्मां वर्धयिष्यन्ति के यूयं यत्समरे परैरतिबलैर्नामावशेषीकृताः // 93 // काल: पुत्रप्रविलयाद्दुःखं न सोढुं शक्यते जनैः / वसिष्ठोऽपि महान्येन ववाञ्छ पतनं भृगोः // 94 // तदिमं पुत्रशोकसंतप्तं यक्ष्माणमवेक्षितुं न शक्नोमि / (क) एष शोकेन प्रलपन्निव दृश्यते /

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360