Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ जीवानन्दनम् / विदूषकः-देव, अचेतणा वि एदे चिन्तामणिपहुदिणो संपदं संप. हारं कुणन्ति त्ति अच्चरिअम् / ता इन्दजालं विअ एदं मे पडिभादि / (क) राजा-धिङ्मूर्ख, अनभिज्ञोऽसि शास्त्रतत्त्वस्य / अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः / अभिमानिदेवताश्चैषां सचेतनाः श्रूयन्ते / (कर्ण दत्त्वा / ) मन्त्रिन् , कोऽयं कलकलाविर्भावः / मत्री-पश्यतु देवः / शस्त्राशस्त्रि गदागदि प्रथमतो निर्वर्तिते संयुगे मुष्टीमुष्टि तलातलि प्रववृते पश्चादिदं भीषणम् / जित्वारीनिह देव तावकभेटैरापूर्यते काहला शङ्खः संप्रति शब्द्यते दृढतरं संताज्यते दुन्दुभिः // 88 // अपि च / आस्फालयन्ति दृढमूरुयुगं करात्रैः कुर्वन्ति कुण्ठितघनारवमन्दहासम् / जीवोऽयमस्सदधिपो जितवानमित्रा नित्युद्धतं युधि भटास्तव पर्यटन्ति // 89 // विदूषकः-कहं एत्थ एव भग्गमणोरहदाए परुण्णो विअ जक्खराओ लक्खीअदि / (ख) राजा-वयस्य, सम्यनिरूपितं भवता / गण्डस्थलप्रसमराश्रु करं करेण . निष्पीडयन्कटकटाकृतदन्तपङ्क्तिः / . .. यक्ष्मा ललाटघटितभ्रुकुटिः किलाय __ मन्तःस्पृशं रुषमभीक्ष्णमभिव्यनक्ति // 90 // मत्री-न केवलां रुषं शुचं च / (क) देव, अचेतना अप्येते चिन्तामणिप्रभृतयः सांप्रतं संप्रहारं कुर्वन्तीत्याश्चर्यम् / तदिन्द्रजालमिवैतन्मे प्रतिभाति / .. (ख) कथमत्रैव भग्नमनोरथतया प्ररुदित इव यक्ष्मराजो लक्ष्यते / .

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360