Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ 6 अङ्कः] . जीवानन्दनम् / कर्म-अहमप्येवमेव / (इत्युभौ निष्क्रामतः / ) मत्सरः देवालं शोकेन द्विषि जीवति न खलु धर्मो ऽयम् / यावच्छक्ति ततोऽरीन्हत्वा शोचन्ति नैव तान्वीराः // 95 // अत इदानीं पुनरानीय परिभवमरिहतानामस्मदीयानामानृण्यमृच्छतु भवान् / विषूची दाणिं खु एव दिट्ठा राअकुमारा कहिं गदा तुझे / ढज्जइ हिअअंसोओ अग्गी विअ सुक्कतिणजालम् // 96 // (क) यक्ष्मा गण्डद्वयेऽपि गलितैनयनाम्बुपूरै रामृष्टपत्रलतमाकुलकेशपाशम् / पाणिद्वयप्रहतपाटलबाहुमध्य ___मस्या वपुर्मम शुचं द्विगुणीकरोति // 97 // मत्सर:-राजन् , धैर्यमवलम्ब्यताम् / कृतं शोकेन / संप्रति हि कतिपये देवपादमूलोपजीविनः सैन्याः केनापि दुरपनेयप्रवृत्तयः / . यक्ष्मा-ततः किम् / मत्सरः-ततश्च तत्प्रयोगेण कुण्ठितशक्तिर्भविष्यति विज्ञानमन्त्रिहतकः / तथा च वैरनिर्यातनं कर्तुमुचितमिति प्रतिभाति / यक्ष्मा-(सविमर्शम् / ) अवन्ध्योऽयं प्रयत्नः / तदर्थमेव शत्रून्मूलनाय गच्छामः / (इति विषुचीमत्सराभ्यां सह निष्क्रान्तः / ) मत्री-मत्सरेण कर्णेऽस्मजयाथै किमप्युपदिष्टो यक्ष्मा निष्क्रान्तः (क) इदानी खल्वेव दृष्टा राजकुमाराः कुत्र गता यूयम् / दहति हृदयं शोकोऽग्निरिव शुष्कतृणजालम् // 13 ..

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360