Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ .86 काव्यमाला / दयः प्रहर्तारः / तथा मांसपुत्राणां शाखोटकतैलप्रभृतयः / मेदसः पुत्राणां कफकेसरिप्रभृतयः / __ काल:-कर्मन् , एवं वातपित्तकफेषु वात एको रसरक्तमांसादिधातूनां शोषकः पोषकश्च / __ कर्म-एवमेवैतत् / धातूनां प्रकोपे धातुकार्ये च भिषजो वदन्ति 'कटुकादयो मांसवृद्धिहेतवः' इति / 'कटुकाद्वर्धते मांसं कषायाच्छोणितो रसः। . . लवणाद्वर्धते ह्यस्थि मज्जा त्वम्लात्प्रवर्धते / मधुराद्वर्धते शुक्र तिक्तान्मेदः प्रवर्धते // ' विदूषकः-(परिवृत्यावलोकितकेन / ) अन्ज एदं होदु जुज्झदसणम् / पेक्खदु भवं पुरद्विदं अच्चरिअं / (क) राजा-आर्य, किमेतत्पश्यसि / मत्री-(विहस्य / ) पश्याम्येतत् / एतत्पङ्गुद्वितयमनिलश्चारयत्याशयेषु त्रिष्वश्रान्तं जरठगणिका काचिदेषा पुरस्तात् / आजान्वग्रप्रविततकुचा लोभयन्ती प्रसूते हन्तानाङ्कुरमनुगता सर्वदा देहभाजाम् // 11 // कालः–सम्यगुक्तं मन्त्रिणा यत्पित्तकफी पङ्ग इति भिषक्प्रसिद्धिः / आशयेष्विति कफपित्तवातानामाशया विवक्षिताः / अपथ्यता जरठगणिकेति निरूपयन्ति / अनर्थाङ्कुर इति च तत्प्रभवरोगसमुदायम् / कर्म-साधु निरूपितम् / राजा-किमिदमप्यरिभिरेवं कृतम् / मन्त्री-कः संदेहः / श्रूयताम् / पाण्डुः स्वस्य निशम्य मत्सरमुखात्तूलायितं विक्रम सेयो मामकवाचिकेन हृदये राज्ञा निषिद्धोऽपि सन् / (क) अद्यैतद्भवतु युद्धदर्शनम् / पश्यतु भवान्पुरःस्थितमाश्चर्यम् /

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360