Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 319
________________ 6 अङ्कः] . जीवानन्दनम् / संरम्भो भवतो वृथा स्मरयसि त्वं किं तृषं विस्तृतां . पातुं शक्यत एष किं तव ततो मौढ्यं त्वयाविष्कृतम् // 46 // (इति सभ्रक्षेपं तर्जयते / ) राजा-क एनमभिसरति / मत्री-एष मया नियुक्तो महातालेश्वरः / काल:-कर्मन्, औषधविशेषोऽयम् / विदूषकः-अध वेदिणीलोहिदाणं उवरि के वि उल्लुठअन्तो विअ दीसन्ति / (क) मत्री-सर्वेऽपि कुष्ठा गलगण्डादयश्च नृत्यन्ति / कर्म-भगवन् , वेदिनीलोहिते पञ्चमीषष्ठ्यौ त्वचौ / तत्र कुष्ठादेरुत्पत्तिः। काल:-अस्त्येतत् / विदूषकः-एत्थ उण थूलाणाम्मि सत्तमे पाआरे को वि लोहआरभत्थिआ विअ पूरिज्जमाणसरीरो दीसइ / (ख) मत्री-स्थूलायां विद्रधिरेष शत्रुमल्लः / विदूषकः-(सभयम् / संस्कृतमाश्रित्य / ) प्राकारसप्तकमपि प्रसभं गृहीत्वा खेद्यानि सप्त च विशोष्य तथैव कोषान् / उल्लुण्ठयिष्यति रिपोर्निवहो भटानां म्लायंस्त्वमन्ध इव मूढ इव स्थितोऽसि // 47 // राजा-धिक् प्रमादम् / हन्त विज्ञानशर्मन् , आक्रान्तमेवारिभिरान्तरम् / (क) अथ वेदिनीलोहितयोरुपरि केऽप्युल्ठन्त इव दृश्यन्ते / (ख) अत्र पुनः स्थूलानाम्नि सप्तमे प्राकारे कोऽपि लोहकारभस्त्रिकेत्र पूर्यमाणशरीरो दृश्यते /

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360