Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ 6 अङ्कः] . जीवानन्दनम् / भवतु / अस्य चित्तं बहुभक्षणायत्तमन्यत्र व्याक्षिपामि / स एवास्य प्रतीकारः / (प्रकाशम् / ) प्रासादस्योपरि चलतु देवः / तत्रैव संपाद्यते महती तृप्तिः / राजा-बाढम् / (सर्वे प्रासादाधिरोहणं नाटयन्ति / ) विदूषकः-(सर्वतो विलोक्य / ) भो वअस्स, किं एदं भासिणीपाआरे अपुव्वं किं वि दीसइ / (क) राजा-अमात्य, किमिदम् / कर्म-भगवन्काल, सन्ति खलु शरीरे भासिनीप्रभृतयः सप्तत्वचः तत्र त्वग्रूपप्रथमप्राकारे सिध्मकपद्मककण्टका नाम त्रयो रोगाः पाण्डुना प्रहिता दृश्यन्ते / तान्विदूषको राजा च न वेत्ति, अतः पृच्छति / कालः–सत्यमेवेदम् / मन्त्री-राजन्, सिध्मकपद्मककण्टकाः / विदूषकः-(सभयम् / ) वअस्स, एदाणं एदे भटा पहारं कुणन्ति तदो ते वि अह्माणं उवरि पडिस्सन्ति / ता अस्मदो सिग्धं पलाअणं करेम / (ख) - मन्त्री-विदूषक, मा भैषीः / . गुञ्जाफलाग्निलेपः प्रतियोद्धा सिध्मपद्मयोः समरे / .. एष हरिद्राक्षारः कण्टकहृतये मया प्रहितः // 42 // . राजा-सुष्टु कृतममात्येन / कालः-गुञ्जाफलाग्निलेपहरिद्राक्षारानौषधिविशेषान्प्रहरतो दृष्ट्वा विदूषको ब्रवीति / कर्म-एवमेतत् / विदूषकः-अज्ज, को एसो / (ग) (क) भो वयस्य, किमेतद्भासिनीप्राकारेऽपूर्व किमपि दृश्यते। (ख) वयस्य, एतेषामेते भटाः प्रहारं कुर्वन्ति तदा तेऽप्यस्माकमुपरि पतिष्यन्ति / तदस्माच्छीघ्रं पलायनं कुर्मः / (ग) आर्य, क एषः। 11 ..

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360