Book Title: Kavyamala
Author(s): Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________ 73 जीवानन्दनम् / अतः किल / . विज्ञानशर्महतकस्य वृथा कुमन्त्रै |रामिमां सुमहतीं गतमापदं त्वाम् / आकर्ण्य देव हितवागुपदेशहेतो___ रद्यान्तिकं तव गतोऽस्म्यनृणो बुभूषुः / / 12 // कर्म-ततस्ततः। कालः–ततश्च राजा सरलप्रकृतितया 'सखे ज्ञानशर्मन्, चिरेण दृष्टोऽसि / त्वत्तोऽपि मे श्रेयःसंपादकः कोऽन्योऽस्ति / तत्कथय प्रस्तुतोचितं हितम्' इति तमन्वयुत। कर्म-ततस्ततः। कालः–ततो ज्ञानशर्मा राजानमुपवरे स्वैरमित्थं बोधयामास / शश्वन्नश्वरमेव विश्वविदितं पापप्ररोहस्थलं मेदोमज्जवसास्थिमांसरुधिरत्वग्रोमकूपं वपुः / एतस्मिन्मलमूत्रभाण्डकुहरे हेये मनीषावतां दुःखे न्यायविदो विमोहमिह. के तन्वन्ति नन्वन्तिमे // 13 // जगत्प्रोतं यस्मिन्विविध इव सूत्रे मणिगणः समस्तं यद्भासा तदपि च विभाति स्फुटमिदम् / अखण्डानन्दं यन्निरवधिकसच्चित्सुखमयं निराकारं यत्तत्त्वमसि परमं ब्रह्म न पुमान् // 14 // तत्तादृशः सुखघनस्य निरञ्जनस्य ___ सर्वात्मनापि ननु हेयतरे पुरेऽस्मिन् / विज्ञानशर्मवचनैविपरीतवृत्ते मन्ये न युक्त इव ते ममताभिमानः // 15 // इत्यादिभिर्बहुविधैरुपपत्तिपूर्वै रेतैर्वचोभिरथ तेन रहः प्रयुक्तैः / कोषे बले रिपुवधे च बभूव सद्यो जीवो विरक्तहृदयो विगताभिमानः // 16 //

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360