________________
कास्तकाय मध्ये एक अगाडा घणापणो छे ते पर्यायर्याय अनंतगुणा
सामर्थ्य होय एवा अविभागरूप आत्मा प्रदेशे वर्तता पर्याय ते भिन्नके० जुदा गुणना पर्याय जाणवा जेम जे अविभाग परिणामालंबनरूप कार्य सामर्थ्यरूप तेनो समुदाय ते वीर्यगुण एमज जाणवारूप सामर्थ्य छे जेमां एहवा छे अविभागपोय छे तेनो समुदाय ते ज्ञानगुण तेवा गुण एकद्रव्यने विषे अनंता छे. ते एकगुणना प्रदेशें प्रदेशे पर्याय अविभागरूप अनंता छे अने सर्व प्रदेशे सरिखा छे. तथा पंचास्तिकाय मध्ये एक अगुरुलघु पर्यायनो भेद तरतम छे. तथा पुद्गलपरमाणुमध्ये कालभेदें अथवा द्रव्यभेदें वर्णादिकना पर्यायनो तरतमयोग ते थोडा घणापणो छे ते पर्यायअस्तिरूप छे. सदा छता छे. कोइ पर्याय द्रव्यांतरमा जातो नथी. प्रदेशांतरमां पण जातो नथी. ते छतिपर्यायथी सामर्थ्यपर्याय अनंतगुणा जाणवा, ते कार्यरूप छे तथा च महाभाष्ये यावन्तो ज्ञेयास्तावन्त एव ज्ञानपर्यायाः ते च अस्तिरूपाः प्रतिवस्तुनि अनन्तास्ततोप्यनन्तगुणाः सामर्थ्यपर्यायाः
तत्र द्रव्यलक्षणं-उत्पादव्ययध्रुवयुक्तं सल्लक्षणं द्रव्यं एतद् द्रव्यास्तिकपर्यायास्तिकोभयनयापेक्षया लक्षणं । गुणपर्यायवद् द्रव्यं एतत् पर्यायनयापेक्षया, अर्थक्रियाकारि द्रव्यं एतल्लक्षणं खस्वशक्तिधर्मापेक्षया । धर्मास्तिकाय-अधर्मास्तिकाय-आकाशास्तिकाय-पुद्गलास्तिकाय-जीवास्तिकाय-कालश्चेति । । अर्थ-हवे वली द्रव्यर्नु मुख्यलक्षण कहे छे उत्पाद के० नवा पर्यायर्नु उपजq व्यय के० नवा पर्यायर्नु विणसवं अने
CARLOCALCANOCOCCASS*