________________
नियचक्र
अर्थ-धर्मास्तिकायना गुण चार १ अरूपी, २ अचेतन, ३ अक्रिय, ४ गतिसहाय इत्यादि अनंतगुण छे. अधर्मा-3 बालावसार मूळ ६ स्तिकायना गुण चार १ अरूपी, २ अचेतन, ३ अक्रिय, ४ स्थितिसहाय, इत्यादि अनंतगुण छे. आकाशास्तिकायना बोधसहित
गुण चार १ अरूपी, २ अचेतन, ३ अक्रिय, ४ अवगाहनादिक अनंतगुण छे. पुद्गलास्तिकायना गुण चार छे १ रूपी, ॥१२५॥
२ अचेतन, ३ सक्रिय, ४ पूरणगलन. १ वर्ण, २ गंध, ३ रस, ४ स्पर्श इत्यादिक गुण अनंता छे. जीवास्तिकायने विषे 8 ६१ ज्ञान, २ दर्शन, ३ चारित्र, ४ वीर्य, ५ अव्यावाध, ६ अरूपी, ७ अगुरुलघु, ८ अनवगाहादिक अनंतगुण छे, ए रीतें द्रव्यनेविषे अनंतागुण जाणवा. पर्यायाः षोढा द्रव्यपर्याया असंख्येयप्रदेशसिद्धत्वादयः । १ द्रव्यव्यञ्जनपर्यायाः द्रव्याणां विशेषगुणाश्चेतनादयश्चलनसहायादयश्च, २ गुणपर्यायाः गुणा विभागादयः ३ गुणव्यञ्जनपर्याया ज्ञायकादयः कार्यरूपाः मतिज्ञानादयः ज्ञानस्य, चक्षुर्दर्शनादयो दर्शनस्य, क्षमामार्दवादयः चारित्रस्य, वर्णगन्धरसस्पशोदयो मूर्तस्य इत्यादि ४ खभावपर्याया अगुरुलघुविकाराः ते च द्वादशप्रकाराः षट्गुणहानिवृद्धिरूपाः अवाग्गोचराः एते पञ्च पर्यायाः सर्वद्रव्येषु, विभावपर्यायाः
X ॥१२५॥ जीवे नरनारकादयः ॥ पुद्गले व्यणुकतोऽणंताणुकपर्यन्तास्कन्धाः