Book Title: Jivvicharadi Prakaran Sangraha
Author(s): Jinduttasuri Gyanbhandar
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 303
________________ अनावाध, निरुपाधि, निरुपचरित, अनायास, अविनाशी, संपूर्ण आत्मशक्ति प्रकटरूप सुखप्रते अनुभवे अव्यावाध सुखते प्रदेशें प्रदेश अनंतो छे उक्तं च उबवाइसूत्रे “सिद्धस्स सुहोरासि ॥ सबद्धा पिण्डियं जह हविज्जा ॥ सोणंतवग्गो भइयो || - सागासे न माइज्जा ॥ १ ॥ " इति वचनात् ए रीते परमानंद सुख भोगवता रहे छे. सादि अनंतकाल पर्यंत परमात्मापणे रहे छे. तो एहिज कार्य सर्व भव्यने करवो, ते कार्यनो पुष्ट कारण श्रुताभ्यास छे ते श्रुतअभ्यास करवा माटे ए द्रव्यानुयोग नय स्वरूप लेशथी कह्यो. ते जाणपणो जे गुरुनी परंपराथी हुं पाम्यो ते गुर्वादिकनी परंपराने संभारुं छं. काव्य गच्छे श्रीकोटिकाख्ये विशदखरतरे ज्ञानपात्रा महान्तः, सूरिश्रीजैनचंद्रा गुरुतरगणभृत्शिष्यमुख्या विनीताः ॥ श्रीमत्पुण्यात्प्रधानाः सुमतिजलनिधिपाठकाः साधुरंगाः, तच्छिष्याः पाठकेंद्राः श्रुतरसरसिका राजसारा मुनींद्राः ॥ १ ॥ तच्चरणांबुजसेवालीना श्रीज्ञानधर्मधराः ॥ तच्छिष्य पाठकोत्तमदीपचंद्राः श्रुतरसज्ञाः ॥ २ ॥ नयचकलैशमेतत्तेषां शिष्येण देवचंद्रेण ॥ स्वपरावबोधनार्थं कृतं सदभ्यासवृद्ध्यर्थं ॥ ३ ॥ शोधयन्तु सुधियः कृपापराः, शुद्धतत्त्वरसिकाश्च परंतु ॥ साधनेन कृतसिद्धिसत्सुखाः, परममंगलभावमश्नुते ॥ ४॥

Loading...

Page Navigation
1 ... 301 302 303 304 305 306