Book Title: Jivvicharadi Prakaran Sangraha
Author(s): Jinduttasuri Gyanbhandar
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 280
________________ नयचक्रसार मूळ ॥१३६॥ इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः । तथार्थमप्युक्तलक्षणमभिहितरूपेण व्यञ्जनेन बालावविशेषयति चेष्टापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य जलाहरणादि बोधसहित क्रियारूपा, न तु स्थानतरणक्रियात्मिका, इत्येवमर्थ शब्देन नैयत्ये स्थापयतीत्यर्थः इत्येवमुभयं विशेषयति शब्दार्थो नार्थः शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदेवाह यदा योषिन्मस्तकारूढश्चेष्टावानर्थों घटशब्देनोच्यते स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः अन्यदा तु वस्त्वंतरस्येव तच्चेष्टाभावादघटत्वं, घटध्वनेश्चावाचकत्वमित्येवमुभयविशेषक एवंभूतनय इति ॥ अर्थ-हवे एवंभूतनयनो स्वरूप कहिये छैयें एवं के. जेम घटचेष्टावाची इत्यादिक रूपे शब्दनयनो अर्थ कह्यो छे |ए रीते जे घटादिक अर्थ वर्ते ते एवं के० एमज जे विद्यमानपणे शब्दना अर्थने ओलंघीने वर्ते ते तेशन्दनो वाच्य लानथी अने शब्दार्थपणो जेमां न पामिये ते वस्तु ते रूपे नही माटे जो शब्दार्थमांथी एक पर्याय पण ओछो होय तो एवंभूतनय तेने ते पणो कहे नही ते माटे शब्दनयथी तथा समभिरूढनयथी एवंभूतनय ते विशेषांतर छे. BI ए एवंभूतनय ते स्त्रीने मस्तके चब्यो, पाणी आणवानी क्रियानो निमित्त मार्गे आवतापणानी चेष्टा करतो होय । तेने घट माने पण घरने खूणे रह्यो जे घट तेने घट करी माने नही. केमके ते चेष्टाने अणकरतो छे ते माटे. ॥१३६॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306