Book Title: Jivvicharadi Prakaran Sangraha
Author(s): Jinduttasuri Gyanbhandar
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 284
________________ नयचक्रसार मूळ ॥१३८॥ था वली सूक्ष्मनिगो इहां वे पक्षने विषे पहनने प्रमाण कह्यो । ए बेने अवलंबे, ग्रहण, करे तेवारे संपूर्ण वस्तुनो ग्रहण थयो तेवारे ए ज्ञानने प्रमाण कह्यो तिहां उत्तर द्रव्य पर्याय ते 8 बालाव बेहुने प्रधानपणे अनुभवतो जे ज्ञान प्रमाण थाय इहां वे पक्षने विषे एकनी गौणता वीजानी मुख्यता लइने ज्ञान थाय बोधसहित हाछे ते माटे नय कहिये तथा वली सूक्ष्मनिगोदि जीव ते समान सत्तावंत छे अथवा अयोगी केवली जिन तेने संसारी ६ कहे, ते अंशनैगम. हवे नैगमाभास कहे छे. वस्तुमा धर्म अनेक छे ते एकांते माने पण एकबीजाने सापेक्षपणे न माने एटले एक धर्मने माने अने बीजा धर्मने न माने ते नैगमाभास कहियें ए दुर्नय जाणवो. केमके अन्य नयने गवेषे नही माटे जेम आत्माने विषे सत्व तथा चैतन्य ए धर्म भिन्नभिन्न छे तेमां चैतन्यपणो न माने ते नैगमाभास कहियें एटले नैगमनय कह्यो.13 यथाऽऽत्मनि सत्त्वचैतन्ये परस्परं भिन्ने सामान्यमात्रयाही सत्तापरामर्शरूपसङ्ग्रहः स परापरभेदाद् द्विविधः तत्र शुद्धद्रव्य सन्मात्रग्राहकः परसङ्ग्रहः चेतनालक्षणोजीव इत्यपरसङ्ग्रहः सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणः सङ्ग्रहाभासः सङ्ग्रहस्यैकत्वेन 'एगे आया' इत्यनभिज्ञानात् सत्ताद्वैत एव आत्मा ततः सर्वविशेषाणां तदितराणां जीवाजीवादिद्रव्याणाम ॥१३८॥ दर्शनात् द्रव्यत्वादिनावान्तरसामान्यानि मन्वानस्तदभेदेषु गजनिमीलिकामवलम्बमानः परा

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306