________________
नयचक्रसार मूळ
बालावबोधसहित
॥१०५॥
पोताना जे भाव तेतो अस्तिपणे छे, अने परद्रव्यमा रह्या जे अचेतनादिक भाव तेनी नास्तिता छे एटले ते धर्म जीव द्रव्यमां नथी माटे परधर्मनी नास्तिता छे, पण ते नास्तिता ते द्रव्यमध्ये अस्तिपणे रही छे जेम घटना धर्म घटमां छे तेथी घटमां घट धर्मनो अस्तित्वपणो छे पण पटादि सर्व परद्रव्योनो नास्तित्वपणो ते घटने विषे रह्यो छे तथा जीवमध्ये | जीव ज्ञानादिक गुण ते अस्तित्वपणें छे, पण पुद्गलना वर्णादिक जीवमध्ये नथी. माटे वर्णादिकनी नास्ति ते जीवमध्ये रहि छे. श्रीभगवतीसूत्रे कयु छे, हे गौतम अत्थित्तं अत्थित्ते परिणमति नत्थित्तं नत्थित्ते परिणमति तथा ठाणांगसूत्रे १ सियअत्थि, २ सियनत्थि, ३ सियअत्थिनत्थी, ४ सियअवत्तवं. ए चोभंगी कही छे, अने श्रीविशेषावश्यक मध्ये कह्यु |छे के, जे वस्तुनो अस्ति नास्तिपणो जाणे ते सम्यग्ज्ञानी अने जे न जाणे अथवा अयथार्थपणे जाणे ते मिथ्यात्वी. |उक्तं च सदसद विशेषणाओ, भवहेउजहथ्थिओवलंभाओ॥ नाणफलाभावाओ मिच्छादिठिस्स अन्नाणं ॥१॥ए गाथानी |टीकामध्ये स्याद्वादोपलक्षितवस्तु स्याद्वादश्च सप्तभङ्गीपरिणामः एकैकस्मिन् द्रव्ये गुणे पर्याये च सप्तसप्तभङ्गा भवन्त्येव |अतः अनन्तपर्यायपरिणते वस्तुनि अनन्ताः सप्तभंग्यो भवन्ति इति रत्नाकरावतारिकायां ते द्रव्यने विषे गुणने विष
पर्यायने विषे स्वरूपें सात भंगा होय जे ए सात भंगानो परिणाम ते स्याद्वादपणो कहिये. है तथाहि स्वपर्यायैः परपर्यायैरुभयपर्यायैः सद्भावेनासद्भावेनोभयेन वार्पितो विशेषतः कुंभः अकुंPI भः कुंभाकुंभो वा अवक्तव्योभयरूपादिभेदो भवति सप्तभंगी प्रतिपाद्यते इत्यर्थः ओष्ठग्रीवाक
SASSIC SOUPISANG
॥१०५॥