________________
नयचक्र
सार मूळ ॥ ९५ ॥
| समयभेद ते त्रिजो कालरूप भेद कहियें ते जे पर्याय भिन्न भिन्न कार्य करे ते कार्यभेदें भिन्नपणो छे ते माटे चोथो भावथी भेद कहियें. हवे द्रव्यनुं लक्षण कहे छे ते क्षेत्रकाल अने भावना जे भेद ते सर्वनुं एकठा मिलिने पिंडपणे एका धारपणे समुदायीपणे रहेनुं ते द्रव्यकहियें.
तत्रैकस्मिन् द्रव्ये प्रतिप्रदेशे स्वस्खएककार्यकरणसामर्थ्यरूपा अनन्ता अविभागरूपपर्यायास्तेषां समुदायो - गुणः । भिन्नकार्यकरणे सामर्थ्यरूपभिन्नगुणस्य पर्यायाः एवं गुणा अप्यनन्ताः प्रतिगुणं प्रतिदेशं पर्याया अविभागरूपाः अनन्तास्तुल्याः प्राय इति ते चास्तिरूपाः प्रतिवस्तुन्यनन्तास्ततोऽनन्तगुणाः सामर्थ्यपर्यायाः ॥
अर्थ - हवे गुणनुं लक्षण कहे छे तिहां गुणानामाश्रयोद्रव्यमिति वचनात् एकद्रव्यने विषे स्वस्वके० पोतापोतानो एक जाणवा प्रमुख कार्य करवानुं जेने सामर्थ्य छे एवा अनंता सूक्ष्म जेनो अविभागके० बीजो छेद न थाय एवा विभा गनो जे समुदाय तेने गुण कहियें जेम एक दोरडो सो तांतणानो कस्यो ते सो तांतणा तो अविभागपणे छता पर्याय छे ते दोरडाथी अनेक कार्य थाय, अनेक वस्तु बंधाय, अने अनेकने आधार थाय अनेक वेटण थाय तेने सामर्थ्य पर्याय कहियें. छतिरूपजे पर्याय ते तो वस्तुरूप छे अने सामर्थ्यपर्याय तो प्रवर्त्तनरूप कार्यरूप छे ते छतिपर्यायनो समुदाय तेने गुण कहियें. छतिपर्यायना अविभाग ते योगस्थान समयस्थानमां कह्योज छे अने भिन्नके० जुदो कार्य करवानुं जेमां
बालावबोधसहित
।। ९५ ।।