Book Title: Jain Satyaprakash 1938 02 SrNo 31 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समीक्षाभ्रमाविष्करण [याने दिगम्बरमतानुयायी अजितकुमार शास्त्रीए 'श्वेताम्बरमतसमीक्षा'मां आळेवेल प्रश्ननो प्रत्युत्तर] लेखक-आचार्य महाराज श्रीमद् विजयलावण्यमूरिजी (क्रमांक २९थी चालु) साधु क्या कभी मांसभक्षण भी करे ? श्वेताम्बर आगमो मांसभक्षणनी पुष्टिना पंथे प्रयाण करनार छे एम पुरवार करवा कटीबद्ध बनेल आशाम्बर लेखके अवलम्बेल पाठावलीमांनो प्रथम पाठ “वासावासं पजोसवियाणं नो कप्पइ निग्गंथाणं वा निगंथीणं वा हट्ठाणं आरुग्गाणं बलियसरीराणं इमाओ नव रसविगईओ अभिक्खर्ण अभिक्खणं आहारित्तए । तंजहा-खीरं दहिं नवणीयं सपि तिल्लं गुडं महुं मजं मंसं ॥" [वर्षावासं पर्युषितानां न कल्पते निर्ग्रन्थानां वा निर्यन्थीनां वा हृष्टानामारोग्याणां बलवच्छरीराणामिमा नव रसविकृतयोऽभिक्ष्णमभिक्ष्णमाहारयितुम्, तद्यथा-१ क्षीरं २ दधि ३ नवनीतं ४ सपिः ५ तैलं ६ गुडः ७ मधु ८ मद्यं ९ मांसम् ।] __ आ पाठ चतुर्दशपूर्ववित् श्रुतकेवली भगवान् भद्रबाहुस्वामी महाराजे पूर्वार्णवमाथी उद्धरेल श्रीदशाश्रुतस्कंधना आठमा अध्ययननो छे. आ आठमुं अध्ययन एटले परमपावन सकलशास्त्रशिरोमणि कल्पतरुकल्प श्रीकल्पसूत्र! उपर्युक्त पाठनो संक्षिप्त भावार्थःयौवनवनमां विचरता, रोगमुक्त अने बलिष्ट देहने धारण करता एवा चोमासु रहेल साधु साध्वीने नव रसविगइओ वारंवार खावी कल्पे नहि. आ नव रसविगइओनां नाम-दुध, दहि, माखण, घी, तेल, गोळ, मध, मदिरा अने मांस । आ पाठ विगइओनो निषेध करे छे, अतएव वाक्या (२४१ मा पानानुं अनुसंधान) २---(१) मौपशभिः सम्यत्व, (२) क्षायोपशभि सभ्यत्व, (:) शामिल सभ्यत्व એમ પણ સમ્યકત્વ ત્રણ પ્રકારે કહ્યું છે. આ ત્રણે ભેદની અર્થ વિચારણું વિસ્તારથી પહેલાં જણાવી છે. ચાર ભેદ–ઉપર જણાવેલા ત્રણ ભેદમાં જે સાસ્વાદન સમ્યકત્વ ઉમેરીએ તે સમ્યકત્વના ચાર ભેદ થઈ શકે છે. (ચારેનું સ્વરૂપ પહેલાં કહ્યું છે.) પાંચ ભેદ–ઉપર કહેલા ચાર ભેદમાં વેદક સમ્યકત્વ ઉમેરીએ તે સમ્યકત્વના પાંચ ભેદો થઈ શકે છે. (अपूर्ण) For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44