Book Title: Hetubindu Tika
Author(s): Dharmakirti Mahaswami, Archatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text ________________
पृ. २०९. पं. २.] हेतुबिन्दुटीकालोकः। वार्थकथनं प्रतिहेतुरहितायाम् [२०६.३] इति । साध्यप्रतिपक्षसाधको हेतुः प्रतिहेतुः तद्रहितायाम् । सिषा धयिषितविरुद्धं न व्यभिचरतीति ।
तथा ज्ञातत्वं चा[२०६.६]परं रूपमिति प्रागुक्तमनुवर्तते। यथोक्तबाधाप्रमाणेन साध्यधर्मनिराकरणं तस्मिन् [२०६.१७] साध्येऽसति [२४६.१७] ।..
बतेति [२०७.२] निपातोऽनुविषये । यंत्रव्य[२०७.३Jशब्देन प्रकरणा- 5 दाकर्षकनिष्काषकलक्षणे यन्त्रे वक्तव्ये । .
यथा किल केनचित् कुतूहलिना कश्चित् तपस्वी स्त्रीरूपधारिणीं तृतीयां प्रकृति परिचरणायोग्यां शब्दवाच्यामुद्राह्य पुत्रं तदर्थक्रियां वा व्यपदेशेन प्रार्थ्यते तेन तुल्यमिदं यदविनाभावविकलं हेतुमुपदर्य धर्मिणि साध्यकथनमिति मन्वानः परोपहासपूर्वकमाहाचार्यः शण्ढमुद्राह्ये २०७.१५]ति मूलमनूद्यस्यात्व(र्थः) प्रकृते योजयन् दर्शयति-तस्मिन्नि 10 २०७.१५]ति । तस्मिन् साध्यर्मिणि साध्यधर्मसाधनशक्तिविकलं [२०७.१६] साध्यधर्मप्रकाशनशक्तिवियुक्तम् । तद्वैकल्यञ्च तस्य तत्र तदविनाभावितयाऽनिष्टेः । शब्दार्थस्यैतद्व्याख्यानं प्रतिच्छायया द्रष्टव्यम् । उद्वाह्य[२०७.१५] पदार्थ तथैव ब्याचक्षाण आह-परिणाय्ये[२०७.१६]ति । परिणाय्यपदेन च तत्संबन्धत्वोपदर्शनं तल्लक्षितम् । तल्लक्षणं' पुत्रं मृ'ग्यते[२०७.१७] प्रार्थ्यते याच्यत इति 15 यावत् । ननु चान्यत्राविनाभाव्यपि हेतुस्तत्र साध्यं विभावयेदिति कोऽयमुपहास इत्याह नही[२०७.२०]ति । यदम्भस्तल्लवगरसं यथा. सामुद्रम् । अम्भश्चेदं नादेयमिति प्रयोगे चैतदुच्यत इत्यवसेयम् । लवणतया (२०७.२१] लवणरसतया । .....
अम्भस्त्वादिषु [२०७.२५] हेतुतयोपनीतेषु तथा दर्शनात् । अबाधितधर्मा २०७.२७] अबाधितसाध्यधर्मा ।
20 तन्नियतस्य (२०८.१३] बाधकप्रमाणवृत्तिनियतस्य । व्यापकाभावे व्याप्यस्याप्यवश्यमभाव इति भावः । तद्भावस्य [२०८.२०] साध्यभावस्य । अतएवे[२०८.२१]ति बाधकप्रमाणे सति साध्याभावादेव । । तदभावेपि [२०८.२३] बायकप्रमाणवृत्त्यभावेपि वा भावात्ः साध्याभावस्येत्ति प्रकरणात् ।
हेतोः सामर्थ्य हेतुसामर्थ्य तत्प्रतिपादयन्नाह परः [२०९.२] । कथं [68a] हेतुसामर्थ्य प्रतिपादयतीत्यपेक्षायां योज्यम्-तत्रान्यथात्व मि[२०९.१]ति । १. मृगयते ।
२. तान्यथाऽयमिति S ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523