Book Title: Gudhamrutlila
Author(s): Rajdharmvijay
Publisher: Shrutgyan Sanskar Pith
View full book text
________________
સમા.ઃ તમે અમારી વાત સમજયાં નહીં. પ્રતિયોગિતાવચ્છેદકતા સંસર્ગહ્રયાવચ્છિન્ના ન હોઈ શકે પરંતુ પ્રતિયોગિતા તો સંસર્ગઢયાવચ્છિના હોવામાં કોઈ જ વાંધો નથી. “एकसत्त्वेऽपि द्वयं नास्ति" आा नियमयी विशेषएा छस अभावीय પ્રતિયોગિતામાં ઘટતું હોવા છતાં પણ વિશેષ્ય દલ ન ઘટવાથી આ અભાવ લક્ષણ ઘટક નહીં બની શકે પરંતુ શુદ્ધ સમવાયન द्रव्यत्ववछ् न ईत्याठार भेट ४ लक्षण घट5 जनशे.
આમ સાધ્યાભાવ - સમવાયેન દ્રવ્યત્વવદ્ ન તદધિકરણ - गुशाहि तन्निरुपित वृत्तिता गुणत्वाद्दिमां वृत्तित्वाभाव ગગનત્વમાં જતાં અવ્યાપ્તિ નહીં આવે.
·
गूढामृतलीला
(५७) एवं लक्षणे कृते सति कालिकेन महानसानुयोगिक संयोगविशिष्ट समवायेन वह्नित्व विशिष्टस्य संयोगेन साध्यतायां धूमादि हेतावव्याप्तिः ।
अत्र साध्यो वह्नित्वविशिष्टः, साध्याभावः समवायेन महानसानुयोगिकसंयोगविशिष्टकालिकेनवह्नित्वविशिष्टस्य संयोगेनाभावः । तदभावीयप्रतियोगितावच्छेदकतानिरूपित संसर्गता साध्यतावच्छेदकतानिरूपितसंसर्गतावच्छेदकतापर्याप्त्यधिकरण धर्मावच्छिन्नत्वात् ।
तथाहि साध्यतावच्छेदकतानिरूपित संसर्गता - कालिक, समवाय निष्ठा संसर्गता, तदवच्छेदकता- कालिकत्व, समवायत्व निष्ठा, अवच्छेदकतायाः पर्याप्त्यधिकरण धर्मः - कालिकत्वं समवायत्वम्, तदवच्छिन्ना संसर्गता - समवायकालिक निष्ठा संसर्गता, तादृश संसर्गताकावच्छेदकताकप्रतियोगिताकाभावःसमवायेन महानसानुयोगिकसंयोगविशिष्ट कालिकेन वह्नित्वविशिष्टाभावः । तदभावाधिकरणीभूत पर्वतादि निरूपित वृत्तितैव धूमे वृत्तित्वाभावस्याभावादव्याप्तिः ।
"
(८६)

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208