Book Title: Gudhamrutlila
Author(s): Rajdharmvijay
Publisher: Shrutgyan Sanskar Pith

View full book text
Previous | Next

Page 193
________________ भळे प्रसिडेन गन्ध निष्ठ साध्यतावच्छेहता भने सभवायेन ગુણ નિષ્ઠ સાધ્યતાવચ્છેદકતાનું અધિકરણ કાલિકેન ગબ્ધ અને सभपायेन गुरा थशे. ते निमिस एन्य द्रव्योमा शे. પરંતુ સમવાય સંબંધથી ગબ્ધ નિષ્ઠાવરચ્છેદકતા અને કાલિક संगंधयी गुएनिष्ठापच्छेहता पृथ्वीमा ४ र रेशे. माथी साध्यताવચ્છેદકનો વ્યાપક સમવાયેન ગધ નિષ્ઠ અને કાલિકેન ગુણ निष्ठापछे नही थर्छ शळे. ते विशिष्टान्यपछेष्ठ जनशे. तेनाथी निरुपित 8 सभवायेन गन्ध विशिष्ट प्रसिडेन गुएरा विशिष्ट भेटीय પ્રતિયોગિતા થઈ જશે. આથી આ અભાવ લક્ષણ ધટક નહીં બની શકે. આથી કોઈ દોષ નહીં આવી શકે. गूढामृतलीला (९९) स्वावच्छेदकसम्बन्धावच्छिन्नत्वानुपादाने समवायेन वह्नित्व विशिष्टस्य संयोगेन साध्यतायां धूम हेतावव्याप्तिः । तत्र साध्याभावपदेन समवायेन वह्नित्व विशिष्टत्वे सति तद् वढ्यनुयोगिक कालिकेन वह्नित्व विशिष्टं यत् तदभावोऽपि ग्रहीतुं शक्यते । तथा ह्यत्र साध्यतावच्छेदकतापि - वह्नित्वनिष्ठ, प्रतियोगितावच्छेदकतापि - वह्नित्व निष्ठेव । अतः स्व सामानाधिकरण्यं वर्तते । उभयोः सावच्छिन्नत्वात्, वह्नित्वनिष्टसाध्यतावच्छेदकताया अनवच्छेदकीभूतो यो धर्मः - घटत्व, पटत्वादिरूपो धर्मः, तदनवच्छिन्ना-वह्नित्वनिष्ठाप्रतियोगितावच्छेदकता जाता । अतः स्वानवच्छेदकानवच्छिन्नत्वमप्यस्ति । एतादृश्या रीत्या स्व वृत्तित्वमपि वर्तते । तथा च साध्यतावच्छेदकता विशिष्टावच्छेदकता - समवायेन वह्नित्व निष्ठ एवञ्च तद् वढ्यनुयोगिक कालिकेन वह्नित्व निष्ठवच्छेदकता जाता । विशिष्टान्यावच्छेदकता - घटत्व, पटत्वादि निष्ठावच्छेदकता, तदनिरूपिका - समवायेनवह्नित्व विशिष्टत्वे सति तद् वढ्यनुयोगिक कालिकेनवहित्व विशिष्टाभावीय प्रतियोगिता जाता । तादृश (१५८)

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208