Book Title: Gudhamrutlila
Author(s): Rajdharmvijay
Publisher: Shrutgyan Sanskar Pith
View full book text
________________
अयमात्मा ज्ञानादित्यत्र साध्यवदन्यावृत्तित्वरूपा व्याप्तिरेव स्वीक्रीयते । तथा च नाव्याप्तिः । साध्यः आत्मत्व, साध्यवानात्मा, तत्प्रतियोगिताको यो भेदः - आत्मा नेत्याकारको भेदः, तदधिकरणगुणादि निरूपित वृत्तित्वाभावस्य ज्ञानादिहेतौ सत्त्वान्नाव्याप्तिः ।।
શશીકલા (१०७) साध्य साधनना मेघ्थी व्याप्ति. भिन्न भिन्न याय છે. અાથી અહીં પણ નિરવરિચ્છન્ન સાધ્યક સ્થળમાં साध्यतावच्छेछापछिनप्रतियोगितागभावाधिर निरुपित पृत्तित्वाभाव व्याप्तिः. मा व्याप्ति स्वीकृत नथी.
परंतु मयं मात्मा ज्ञानात् मा स्थणभां साध्यवन्यावृत्तित्व રુપ વ્યાતિ માન્ય થશે. આવું કરવાથી અવ્યાતિ નહીં લાગી શકે. भट्टे साध्यपद-मात्मा, तत्प्रतियोगि मेह-मात्मा न छत्याठार भेट, तेनु अघिउरण-गुणादि, तनिरुपित वृत्तिता-गुएरात्पभां, वृत्तित्वाभाव-शानभां वाथी ठोछ छोष नहीं भावी शडे.
गूढामृतलीला (१०८) यत्तु अयमात्मा ज्ञानादित्यत्र आत्मत्वत्वेतरधर्मानवच्छिन्न प्रतियोगिताकाभावाधिकरण निरूपित वृत्तित्वाभावो व्याप्तिः, इत्याकारक विशेष्यैव व्याप्तिः स्वीकार्या ।
एतादृशीव्याप्तेः स्वीकारे नाव्याप्तिः । तथाहि प्रकृते आत्मत्व निष्ठ साध्यताया निरवच्छिन्नतया आत्मत्वत्वेतरेण घटत्वादि धर्मेणानवच्छिन्नेयमात्मत्व निष्ठ प्रतियोगिता । तादृश प्रतियोगिताकाभावः - आत्मत्वाभावः, तदधिकरण घटादि निरूपित वृत्तित्वाभावस्य ज्ञानादिहेतौ सत्त्वान्नाव्याप्तिः ।
.. इति व्याप्तिपञ्चक प्रथमलक्षणोपरि गूढामृतलीला नामधेया टीका समाप्ता ।
(१७१)
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8fa7620bbc795f00c26eea550db5a48d115490ee1dd4a356b07a546db0b8f6ec.jpg)
Page Navigation
1 ... 204 205 206 207 208