Book Title: Gudhamrutlila
Author(s): Rajdharmvijay
Publisher: Shrutgyan Sanskar Pith
View full book text
________________
गूढामृतलीला. (१०२) पूर्वोक्त सम्बन्धयो मध्ये स्ववृत्तित्वमपि स्व निरूपितावच्छेदकता विशिष्टान्यावच्छेदकत्वा निरूपितत्व सम्बन्धेन, तत्र अवच्छेदकता वैशिष्ट्यष्टञ्च अवच्छेदकतायां पूर्वोक्त चतुष्टय सम्बन्धेन बोधव्यम् । तत्र स्व सामानाधिकरण्यप्रवेशे तार्णवः प्रतियोगिता सम्बन्धेन साध्यत्वे तदभावत्वहेतावव्याप्तिः । तत्र साध्याभावपदेन तार्णाभावोऽपि ग्रहीतुं शक्यते । अथवा वक़्यभावोऽपि धर्तुं शक्यते । तत्र ताणत्वनिष्ठप्रतियोगितावच्छेदकतायाः प्रसिद्धत्रितयसम्बन्धेन वैशिष्ट्यं वर्तते ।
तथाहि उभयोः समवायसम्बन्धावच्छिन्नत्वात्, अथ च निरवच्छिन्नत्वात् स्वावच्छेदकसम्बन्धावच्छिन्नत्वमेवं स्वानवच्छेदकानवच्छिन्नत्वं, स्व वृत्तित्वमैतत्रितय सम्बन्धेन वैशिष्टयमस्त्येव । तादृशावच्छेदकताक प्रतियोगिताकाभावःतार्णाभावः । तदधिकरणं तार्णवढ्यभावः, तन्निरूपित वृत्तितैव तदभावत्वे वृत्तित्वाभावस्याभावादव्याप्तिः ।।
____ कृते च तन्निवेशे तार्णत्वस्य सामानाधिकरण्यं वह्नित्वेऽभावेन स्व सामानाधिकरण्याभावान्नाव्याप्तिः ।
શશીશીલા (૧૦૨) પૂર્વોક્ત બંને સંબંધની મધ્યમાં સ્વ વૃત્તિત્વને પણ પ્રસિદ્ધ ચતુષ્ટય સંબંધથી જાણવો. આ ચારેય સંબંધની મધ્યમાં જો स्प सामानाधिरण्य नो प्रवेश रवामां न भावे तो ठयां तापनि ने प्रतियोगिता संबंधथी - साध्य भने तहमापत्य - हेतु इरशुं ते સ્થળમાં અવ્યાપ્તિ થઈ જશે.
मही साध्याभाव पध्थी ताराभाव पए सई शशे अथवा શુદ્ધ વચભાવ પણ લઈ શકાશે. અહીં તાર્ણત્વ નિષ્ઠા प्रतियोगितापरछेउता प्रसिद्ध त्रितय संपंधथी विशिष्ट थशे.
(१६४)
Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208