Book Title: Gudhamrutlila
Author(s): Rajdharmvijay
Publisher: Shrutgyan Sanskar Pith
View full book text
________________
पर्वताहि, तत्रिरुपित वृत्तिता ४ धूममां ठशे वृत्तित्वाभाव न જતાં અવ્યાપ્તિ આવશે.
સ્વાવચ્છેદકસંબંધાવચ્છિન્નત્વ કહી દેવાથી હિત્વ નિષ્ઠાવચ્છેદકતાનો અવચ્છેદક સંબંધ સમવાય થશે. નહીં કે तद्दवस्र्न्यनुयोगिङ प्रासि अहि. आयी ते संजंधने सर्धने अभाव નહીં લઈ શકાય આથી અવ્યાપ્તિ લાગી નહી શકે.
गूढामृतलीला
(१००) इतरवारकपर्याप्तौ साध्यताया वैशिष्टय नियामक स्व निरूपितावच्छेदकता विशिष्टान्यावच्छेदकत्वानिरूपितत्व सम्बन्धघटक वैशिष्ट्यनियामक सम्बन्धानां मध्ये स्वानवच्छेदकानवच्छिन्नत्वानुपादाने समवायेन स्वरूपतः वह्नित्वविशिष्टस्य विषयितासम्बन्धेन साध्यतयां तज्ज्ञानत्व हेतावव्याप्तिः ।
तथाहि साध्याभावपदेन समवायेनस्वरूपतः वह्नित्व विशिष्टत्वे सति वह्नित्वत्वेन वह्नित्व विशिष्टं नास्तीत्याकारकाभावोऽपि धर्तुं शक्यते । सा वह्नित्व निष्ठा प्रतियोगितावच्छेदकता साध्यतावच्छेदकता विशिष्टा जाता । यतो हि तत्रा वच्छेदकताया वह्नित्व निष्ठत्वात् स्व सामानाधिकरण्यं वर्तते । उभयोः समवाय सम्बन्धावच्छिन्नत्वात् स्वावच्छेदकसम्बन्धावच्छिन्नत्वमपि वर्तते । वह्नित्व निष्ठ साध्यतावच्छेदकताया निखच्छिन्नत्वात् स्ववृत्तित्वमप्यस्त्येव । तथा च साध्यतावच्छेदकताविशिष्टावच्छेदकता-वह्नित्वनिष्ठावच्छेदकता, विशिष्टान्यावच्छेदकताघटत्व, पटत्वादिनिष्ठावच्छेदकता, तादृशावच्छेदकत्वानिरूपितप्रतियोगिताकाभावः - समवायेन स्वरूपतः वह्नित्वविशिष्टत्वे सति वह्नित्वत्वेन वह्नित्वविशिष्टाभावः । तदधिकरणं - समवायेन स्वरूपतः वह्नित्वविशिष्टविषयकं ज्ञानम्, तन्निरूपित वृत्तिता - तज्ज्ञानत्वे, वृत्तित्वाभावस्याभावादव्याप्तिः ।
कृते च तन्निवेशे स्वानवच्छेदकीभूत वह्नित्वत्वेनावच्छिन्नेयमवच्छेदकता, अनवच्छिन्ना नास्ति । अतः नायमभावो लक्षणघटकः । अतो नाव्याप्तिः ।
(१६०)

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208