Book Title: Gudhamrutlila
Author(s): Rajdharmvijay
Publisher: Shrutgyan Sanskar Pith
View full book text
________________
ધ્યાન રાખવું કે મહાનસીય વહ્નિ વિષયક જ્ઞાન ભિન્ન છે અને पह्निमहानसीय विषय ज्ञान मित्र छे आयी वह्निमहानसीयाભાવ નું અધિકરણ-મહાનસીય વહ્નિ વિષયક જ્ઞાન બનશે. તત્રિરુપિત वृत्तिता-तद्दज्ञानत्वभां ४शे. वृत्तित्वाभाव तद्दज्ञानत्वमां न ठतां અવ્યાપ્તિ આવશે. જો તમે આવું કયન કરો તો ન કરતાં.
गूढामृतलीला
(८७) द्वित्वस्यापेक्षाबुद्धिविशेषविषयत्वरूपेण धीभेदेन भिन्नत्वात्, धीभेदस्य विषयताभेदकत्वात् । तथा च साध्यतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकं यद्रूपं महानसीयत्वं, वह्नित्वगत द्वित्वम्, अथ च वह्निमहानसीयाभावीयप्रतियोगिता निरूपितावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकं यद्रूपं वह्नित्वं महानसीयत्वगत द्वित्वम् । तयोर्द्वित्वयो परस्परं भेदेन । एवं महानसीयवह्निमान् वह्निमहानसीयवानिति ज्ञानयोर्वैलक्षण्यञ्च - महानसीयः वह्निमानिति ज्ञाने वह्नित्वं धर्मितावच्छेदकीकृत्य महानसीयत्वं भासते । वह्निः महानसीयवानित्यत्र य महानसीयत्वं धर्मितावच्छेदकीकृत्य वह्नित्वं भासते । इति तयो र्विपरित शाब्दधीः । सुन्दरः पर्वतः, पर्वतः सुन्दर इति शाब्धधीः यथा जायते तथैवात्रापि ।
:
-
-
ܕ
अतः रूपवृत्ति प्रतियोगिता वह्नि महानसीयाभावीय प्रतियोगिता न जाता । अतो नायमभावो लक्षणघटकः । महानसीयवह्न्यभावमादाय लक्षणसमन्वयः ।
शशीशीला
(८१) द्वित्व अपेक्षामुद्धिथी उत्पन्न थाय छे. अने अपेक्षाजुद्धि અનિત્ય અને ભિન્ન ભિન્ન હોય છે. આથી તેનાથી ઉત્પન્ન થનાર દ્વિત્વ પણ ભિન્ન ભિન્ન થશે. આથી જ્ઞાનના ભેદથી વિષય ભિન્ન ભિન્ન થશે. વિષય ભેદમાં જ્ઞાનભેદક થાય છે.
પ્રસ્તુતમાં સાધ્યતાવચ્છેદકતાત્પાવચ્છિન્ન પ્રતિયોગિતાક
(१३९)
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/043b94bcb2de933d215d80cd9ba1c94f3c94fd3d235e67be66ff33e86ec76ce8.jpg)
Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208