Book Title: Gudhamrutlila
Author(s): Rajdharmvijay
Publisher: Shrutgyan Sanskar Pith

View full book text
Previous | Next

Page 180
________________ गूढामृतलीला (९१) अतस्तद् वारणाय निरूपितत्वसम्बन्धावच्छिन्न स्व निष्यवच्छेदकता भिन्ना सति अवच्छेदकतात्वनिष्ठावच्छेदकता भिन्ना याऽन्यावच्छेदकता तादृशावच्छेदकत्वा निरूपकेत्यनेन (तादृशावच्छेदकता) निरूपकत्वत्वनिष्ठावच्छेदकता भिन्ना सति अवच्छेदकत्वनिष्ठवच्छेदकता भिन्ना याऽन्यावच्छेदकता तदनिरूपिका, अथ चेदृशावच्छेदकताद्वयनिरूपिका या निरूपकत्व निष्ठा प्रतियोगिता तादृश प्रतियोगिताकाभावस्य विवक्षितत्वात् । एतादृशविवक्षाकृते सति न पूर्वोक्ताव्याप्तिः । तथाहि पर्वतो वह्निमान् धूमादित्यत्र यो हि महानसीयवल्यभावो गृहीतः तन्न लक्षणघटकः । यतो हि महानसीयत्व वह्नित्व निष्ठवच्छेदकता भिन्ना सति अवच्छेदकतात्व निष्ठवच्छेदकता भिन्ना यान्यावच्छेदकता, एवञ्च निरूपकत्वत्व निष्यवच्छेदकता भिन्ना सति अवच्छेदकत्व निष्ठवच्छेदकता भिन्ना याऽन्यावच्छेदकता तदनिरूपिका अथ चेदृशावच्छेदकताद्वयनिरूपिका या निरूपकत्वनिष्ठप्रतियोगिता, तादृश प्रतियोगिताकाभावपदेन तत्तद्व्यक्तिवृत्तित्ववैशिष्ट्यनिष्यवच्छेदकता निरूपकत्वघटोभयाभावो ग्रहीतुं न शक्यते । तादृशावच्छेदकता निरूपकत्वघटोभयाभावीय प्रतियोगिताया निरूपकत्वत्वनिष्ठवच्छेदकता भिन्नेन घटत्वनिष्ठवच्छेदकत्वेन निरूपकत्वात्, रूपवृत्ति प्रतियोगिताकाभावपदेन महानसीयवढ्यभावो ग्रहीतुमशक्यः । अतः न तमादायाव्याप्तिः सम्भवति । શશીશીલા (१) भापती मा भव्यातिने दूर रवा भाटे "निरुपितत्प સમ્બન્ધાવચ્છિન્ન સ્વ નિષ્ઠાવરચ્છેદકતા ભિન્ના સતિ અવરછેદકતત્વ निष्ठावच्छेहता मित्रा यान्यापछेउता ताशापछेहताऽनि उपत्व" मा अंशथी “निरुपम्त्वत्व निष्ठावरछेउता तहनिरुपिता" એવે આ બંને અવચ્છેદકતાથી નિરુપિત જે નિરુપકત્વ નિષ્ઠ (१४५)

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208