Book Title: Gita Dohan Va Tattvartha Dipika Author(s): Krushnatmaj Maharaj Publisher: Avdhut Shree Charangiri Smruti Trust View full book textPage 8
________________ ॥ श्रीगणेशाय नमः ॥ अथ 'अथर्ववेदीया' माण्डूक्योपनिषद् शान्ति-पाठ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृध्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्तिनस्तार्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ॐ शान्तिः ! शान्तिः! शान्तिः !!! ओमित्येतदक्षरमिदछसर्व तस्योपव्याख्यानं भूतं ।। भवद्भविष्यदिति सर्वमोकार एव । यच्चान्यत्रिकालातीतं तदप्योङ्कार एव ॥१॥ सर्व ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥२॥ जागरितस्थानो बहिष्पज्ञः सप्ताङ्ग एकोनविश्शतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥३॥ स्वमस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥४॥ यत्र सुसो न कञ्चन कामं कामयते न . . कञ्चन स्वप्नं पश्यति तत्सुघुतम् । (जुओ अनुसंधान टाईटल ३ जु)Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1078