Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 20
________________ वा तत्र दोपा मिथ्यात्वादयः ॥ ३ ॥ 'निराश्रवान् परिहृताभिनत्रकमपादाननिमित्तप्राणिवधादिसर्व पापस्थानान्, द्वितीयाबहुवचनान्ते पुंलिङ्गे एकारः सर्वत्र द्रष्टव्यः । अत एव 'पापकलङ्कमुक्तान् कालुष्यपङ्कविचर्जितान्, तथा 'त्रिगुप्तिगुप्ठान्' मनोवाक्काय गुप्तियुक्तान्, तथा मम इत्यव्ययं ममत्वे, तथा च 'अममान्' वस्त्रपात्रशरीरादिष्वपि ममत्वरहितान् तथा 'अमोहान् पित्रादिष्वपि अस्नेहान् 'सुसाधून ज्ञानक्रियावत्वेन सुष्ठु मोक्षसाधनपरायणान् 'धर्मगुरून्' - धर्मप्रकाशकाचार्यान् 'सरितचि' अनुसृत्य अङ्गीकृत्येति यावत् तथा 'ज्ञात्वा' अववुध्य चशब्दः समुच्चये, 'सम्यम्' यथावस्थितत्वेन, नतु विपरीततया, 'जिनधर्मतत्त्वं' तीर्थकृदुपदिष्टश्रुत सामायिकरहस्यम् । सम्यग्ज्ञानं च तदेव निश्चयतो यत्र तदर्थप्रतिपत्तिरिति, तदर्थस्य सर्वस्यापिका गुरुधर्मश्रद्धानरूपसम्यक्त्वप्रतिपत्त्या गुणालयत्वमाविष्कृतम्, ईदृशाश्च अवश्यं धर्मे समुद्यता एव भवन्तीति पूर्वोक्तं त्रितयमपि व्यक्तीकृतमित्यर्थः ॥ ४ ॥ ततश्च 'प्रमत्तलोकानां' विषयकपायादिव्यासकजनानां 'विरूपरूपा' - मशुभस्वरूपां ख्यादिसंसर्गपरप्रहारादिरूपां 'दृष्टा' अवलोक्य 'चेष्टां' व्यापारं, 'कुपथ स्थिताना' - मसन्मार्ग प्रवृत्तिभाजा - मन्यदर्शनिनां स्वदर्शनिनां च स्वदर्शनेऽपि कदाचित् कुक|र्मपारतन्त्र्येण विरूपचेष्टासंभवात्, तस्याश्च वैमनस्यादिहेतुत्वात् ततश्च तत्परिहारोपदेशमाह-' मनाङमात्रमपि' अतिस्वरूपमपि, आस्तां प्रभूतं, न नैव वैमनस्य-मनास्थया स्वर्गादिफलाभावप्रतिपत्त्या करणोत्साहभङ्गः, प्रमत्तता वापि तत्करणशैथिल्यं, वापीति अन्ययोपसर्गसमुदायो विकल्पे, 'क्वचित', कापि कार्ये चैत्यसंघपूजादिके कृत्ये कार्या । इति वृत्तचतुष्टयार्थः ||५|| 7

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 228