________________
४८
ધર્મનાં પદો-ધમ્મપદ सुखकामानि भूतानि यो दण्डेन न हिंसति । अत्तनो सुखमेसानो पेच सो लभते सुखं ॥४॥ मा'वोच फरुसं कश्चि८ वुत्ता पटिवदेय्युः तं । दुक्खा हि सारभ्भकथा पटिदण्डा फुसेय्यु२० तं ॥५॥ स चे नेरेसि अत्तानं कंसो उपहतो यथा । एस पत्तोऽसि निब्बानं सारम्भो ते न विजति ॥६॥ यथा दण्डेन गोपालो गावो पाचेति गोचरं । एवं जरा च मच्चु च आयुं पाचेन्ति पाणिनं ॥७॥ अथ पापानि कम्मानि करं बालो न बुज्झति । सहि कम्महि दुम्मेधो अग्गिदडो व तप्पति ॥८॥ यो दण्डेन अदण्डेसु अप्पदुदृसु दुस्सति । दसन्नमञ्जतरं ठानं खिप्पमव निगच्छति ॥ ९॥ वेदनं फरुसं जानि सरीरस्स च भेदनं । गरुकं वा पि आबधं चित्तक्खेपं व पापुणे ॥१०॥ राजतो वा उपस्सग्गं' अन्भक्खानं व दारुणं । परिक्खयं व आतीनं भोगानं व पभरं ॥११॥ अथवऽस्स अगारानि अग्गि डहति पावको ।
कायस्स भेदा दुप्पो निरयं सोपपज्जति ॥१२॥ હેવા છતાં મૃત્યુ પછી સુખ પામ નથી. ૩
સુખની વાંછા રાખવાં પ્રાણુઓની દંડ દ્વારા હિંસા કરતો નથી, તે પિતાની જાતને સારુ સુખને શોધતો અહિંસક
१८ म० किञ्चि । १९ म. पटवदेव्यु । २० म० फुसेय्युं । २१ म० उपसग्गं । २२ म० च । २३ म० पमङ्गुनं । २४ म० सो उपपजति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org