Book Title: Dharmna Pado Dhammapada
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 181
________________ ૧૩૨ वारि पोक्खरपत्ते व आरग्गेरिव सासपो । यो न लिम्पति कामेसु तमहं ब्रूमि ब्राह्मणं ॥ १९ ॥ यो दुक्खस्स पजानाति इधेव खयमत्तनो । पन्नभारं विसंयुक्तं तमहं ब्रूमि ब्राह्मणं ॥ २० ॥ गम्भीर मेधाविं मग्गामग्गस्स कोविदं । उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥ २१ ॥ असंस गट्ठेहि अनागारेहि चूभयं । अनोकसारिं अप्पिच्छं तमहं ब्रूमि ब्राह्मणं ॥ २२ ॥ निधाय दण्डं भूतेसु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं ॥ २३॥ अविरुद्धं विरुद्धेसु अत्तदण्डेसु निब्बुतं । सादानेसु अनादानं तमहं ब्रूमि ब्राह्मणं ॥ २४ ॥ यस्स रागो च दोसो च मानो मक्खो च पातितो । सासपोरिव आरग्गा तमहं ब्रूमि ब्राह्मणं ॥ २५ ॥ अकक्कसं विञ्ञापनि गिरं सच्चं उदीरये । याय नाभिसजे किञ्चि तमहं ब्रूमि ब्राह्मणं ॥ २६ ॥ यो दीर्घ वा रस्सं वा अणु थूलं सुभासुभं । लोके अदिन्न नादियति तमहं ब्रूमि ब्राह्मणं ॥ २७ ॥ ધર્મનાં પટ્ટા-ધ-પદ જેમ કમળપત્ર ઉપર પાણીનું ટીપું લેપાતું નથી અને આરની અણી ઉપર સરસવ લેપાતા-ચાંટતે નથી, તેમ જે કામભેાગામાં-લેપાતા નથી, તેને હું બ્રાહ્મણુ કહું છું. ૧૯ આ જન્મમાં જ જે પેાતાના દુ:ખના ક્ષયને જાણે છે, भे તૃષ્ણાના ભાર વિનાના અને અનાસક્ત છે, તેને હું બ્રાહ્મણ કહું છું.૨૦ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194