Book Title: Dharmna Pado Dhammapada
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai
View full book text
________________
૧૩૬
चुतिं यो वेदि सत्तानं उपपत्तिं च सब्बसो । असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥ ३७ ॥ यस्स गतिं न जानन्ति देवा गन्धब्बमानुसा । खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ॥ ३८ ॥ यस्स पुरे च पच्छाच मज्झे च नत्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥ ३९ ॥ उसमें पवरं वीरं महेसिं विजिताविनं । अनेजं नहातकं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥ ४० ॥ पुब्बे निवासं यो वेदि सग्गापायं च पस्सति । अथो जातिक्खयं पत्तो अभिन्ना वोसितो मुनि । सब्बवोसितवोसानं तमहं ब्रूमि ब्राह्मणं ॥ ४१ ॥
.८२
॥ ब्राह्मणवग्गो छब्बीसतिभो ॥
॥ धम्मपदं निट्ठितं ॥
८२ म० न्हातकं ।
ધર્મનાં પઢા ધમ્મપદ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eeb6d32dd708bdc1187ce535cfe7c7714a18662973739b3282e608f90f93709d.jpg)
Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194