Book Title: Dharmna Pado Dhammapada
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 185
________________ ૧૩૬ चुतिं यो वेदि सत्तानं उपपत्तिं च सब्बसो । असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥ ३७ ॥ यस्स गतिं न जानन्ति देवा गन्धब्बमानुसा । खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ॥ ३८ ॥ यस्स पुरे च पच्छाच मज्झे च नत्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥ ३९ ॥ उसमें पवरं वीरं महेसिं विजिताविनं । अनेजं नहातकं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥ ४० ॥ पुब्बे निवासं यो वेदि सग्गापायं च पस्सति । अथो जातिक्खयं पत्तो अभिन्ना वोसितो मुनि । सब्बवोसितवोसानं तमहं ब्रूमि ब्राह्मणं ॥ ४१ ॥ .८२ ॥ ब्राह्मणवग्गो छब्बीसतिभो ॥ ॥ धम्मपदं निट्ठितं ॥ ८२ म० न्हातकं । ધર્મનાં પઢા ધમ્મપદ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194