Book Title: Dharmna Pado Dhammapada
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 159
________________ 1१० ધર્મનાં પદ-ધભ્યપદ सुखं याव जरा सीलं सुखा सद्धा पतिहिता । सुखो पाय पटिलामो पापानं अकरणं सुखं ॥ १४ ॥ ॥ नागवग्गो तेवीसतिमो॥ ___२४ : तण्हावग्गो मनुजस्स पमत्तचारिनो तण्हा वति मालुवा विय । सो प्लवति हुराहो फलमिच्छं व वनस्मिं वानरो॥१॥ यं एसा सहती ८ जम्मी तण्हा लोके विसत्तिका । सोका तस्स पवन्ति अभिवुटुं८ व बीरणं ॥२॥ यो चेतं सहती जम्मि तण्हं लोके दुरचयं । सोका तम्हा पपतन्ति उदबिन्दू व पोक्खरा ॥३॥ तं वो वदामि भदं वो यावन्तेत्थ समागता। तण्हाय मूल खणथ उसीरत्थो व बीरणं । मा वो नळं व सोतो व मारो भजि पुनप्पुनं ॥४॥ यथापि मूले अनुपद्दवे दळ्हे छिन्नोऽपि रुक्खो पुनरेव रूहति । एवं पि तहानुसये अनूहते निब्बत्तती दुक्खमिदं पुनप्पुनं ॥५॥ ઘડપણ સુધી પાળેલો સદાચાર સુખરૂપ છે, બરાબર સ્થિર રહેલી શ્રદ્ધા સુખરૂપ છે, બુદ્ધિ મળવી એ સુખરૂપ છે અને એક પણ પાપને ન આચરવું એ સુખરૂપ છે. ૧૪ તેવીશમે નાગવર્ગ સમાપ્ત. ६८ म० सहते । ६९ सी० अभिवटुं। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194