Book Title: Dharmna Pado Dhammapada
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai

View full book text
Previous | Next

Page 175
________________ ૧૨૨ ધર્મનાં પદા–ધમ્મપદ अत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति । तस्मा संयमयेऽत्तानं अस्सं भद्रं व वाणिजो ॥२१॥ पामोजबहुलो भिक्खु पसन्नो बुद्धसासने । अधिगच्छे पदं सन्तं संखारूपसमं सुखं ॥ २२॥ यो हवे दहरो भिक्खु युञ्जति बुद्धसासने। सोमं लोकं पभासेति अब्मा मुत्तो व चन्दिमा ॥२३॥ ॥ भिक्खुवग्गो पञ्चवीसतिमो ॥ ____२६ : ब्राह्मणवग्गो छिन्द सोतं परकम्म कामे पनुद ब्राह्मण । संखारानं खयं जत्वा अकतञ्जू सि ब्राह्मण ॥१॥ यदा द्वयेसु धम्मसु पारगू होति ब्राह्मणो। अथऽस्स सब्बे संयोगा अत्थं गच्छन्ति जानतो॥२॥ यस्स पार अपारं वा पारापारं न विज्जति । वीतद्दरं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥३॥ झायिं विरजमासीनं कतकिचं अनासवं । उत्तमत्थमनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥४॥ दिवा तपति आदिच्चो रत्तिं आभाति चन्दिमा । सन्नद्धो खत्तियो तपति झायी तपति ब्राह्मणो । अथ सब्बमहोरत्तं बुद्धो तपति तेजसा ॥५॥ આત્મા જ આત્માને નાથ છે. આત્મા જ આત્માની ગતિ છે, માટે જેમ કોઈ વણિક ભદ્ર અને પિતાને તાબે રાખે, તેમ આત્માને પિતાને તાબે રાખવો જોઈએ. ર૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194