Book Title: Dharmna Pado Dhammapada
Author(s): Bechardas Doshi
Publisher: Sastu Sahityavardhak Karyalay Mumbai
View full book text
________________
૧૨૦
ધર્મનાં પદ-ધમ્મપહ
तिणदोसानि खेतानि इच्छादोसा अयं पजा। तस्मा हि विगतिच्छेसु दिन्नं होति महप्फलं ॥२६॥
'॥ तण्हावग्गो चतुवीसतिमो ॥
२५ : भिक्खुवग्गो चक्खुना संवरो साधु साधु सोतेन संवरो । घानेन संवरो साधु साधु जिव्हाय संवरो॥१॥ कायेन संवरो साधु साधु वाचाय संवरो। मनसा संवरो साधु साधु सब्बत्थ संवरो।
सम्बत्थ संवुतो भिक्खु सब्बदुक्खा पमुञ्चति ॥२॥ हत्यसंयतो पादसंयतो वाचाय संयतो संयतुत्तमो। अज्झत्तरतो समाहितो एको सन्तुसितो तमाहु भिक्खं ॥३॥
यो मुखसंयतो भिक्खु मन्तभाणी अनुद्धतो। अत्थं धम्मं च दीपेति मधुरं तस्स भासितं ॥४॥ धम्मारामो धम्मरतो धम्मं अनुविचिन्तयं । धम्मं अनुस्सरं भिक्खु सद्धम्मा न परिहायति ॥५॥ सलामं नातिमञ्जय्य ना सं पिहयं चरे। अञ्जसं पिहयं भिक्खु समाधि नाधिगच्छति ॥६॥ अप्पलाभोऽपि चे भिक्खु सलाभ नातिमञ्जति । तं वे देवा पसंसन्ति सुद्धाजीविं अतन्दितं ॥७॥
ઘાસ ઊગી નીકળવું એ જમીનનો દોષ છે, એકબીજામાં ઇચ્છા-તૃષ્ણ રાખવી, એ આ પ્રજાને દોષ છે, માટે જે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f986dbbdd6632ab3503c511075c6ca0a0b5ee6edafceacdfd48ae30e10ada48d.jpg)
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194