________________
ધર્મનાં પદા-ધમપદ
यो अप्पदुहस्स नरस्स दुस्सति सुद्धस्स पोसस्स अनङ्गणम्स । तमव बालं पञ्चति पापं सुखुमो रजो पटिवातं व खित्तो ॥१०॥ गन्भमेके उप्पजन्ति निरयं पापकम्मिनो। सग्गं सुगतिनो यन्ति परिनिब्बन्ति अनासवा ॥११॥ न अन्तलिक्खे न समुद्दमझे न पब्बतानं विवरं पविस्स । न विजती सो जगतिप्पदेसो यत्रहिनो मुञ्चय्य पापकम्मा ॥१२॥ न अन्तलिको न समुद्दमज्ञ न पब्बतानं विवरं पविस्स। न विनती सो जगतिप्पदसो यत्रहितं नप्पसहेथ मच्चु ॥१३॥
॥ पापवग्गो नवमो ।।
१० : दण्ड वग्गो सब्बे तसन्ति दण्डरस सब्बे भायन्ति मन्चुनो। अत्तानं उपमं कत्वा न हनेय्य न घातये ॥१॥ सब्बे तसन्ति दण्डस्स सब्बेसं जीवितं पियं । अत्तानं उपमं कत्वा न हनेय्य न घातये ॥२॥ सुखकामानि भूतानि यो दण्डेन विहिसति । अत्तनो सुखमेसानो पेच्च सो न लभते सुखं ॥३॥
દુષ્ટ કે પાપી ન હોય અને પવિત્ર હોય તેવા શુદ્ધ માનવ ઉપર દેવ ચડાવનાર અજ્ઞાન માનવની તરફ, જેમ સામે વાયરે ફેંકેલી ઝીણું ધૂળ પાછી આવે છે, તેમ પાપ પાછું આવે છે. ૧૦
પાપ-કર્મ કરનારા કેટલાક ગર્ભમાં પેદા થાય છે; १७ म० मुच्चेय्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org