Book Title: Dashvaikalik Sutram Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________ * * 1 HEREशयालि सूा माग- 2ERE मध्य. 4 सूत्रा - 1 છે. એવું આપણને લાગે. એટલે હેતુસંજ્ઞાત્મક જ્ઞાન એમની પાસે ગત્યાગતિનું છે જ. એટલે જ એમને ત્રસ માનવામાં કોઈ જ વાંધો નથી આવતો.) I: પણ વેલડી વગેરેનાં અભિક્રમણાદિ આ રીતે બુદ્ધિપૂર્વક થતાં નથી, કેમકે તેઓની || I* પ્રવૃત્તિ ઓઘસંજ્ઞાથી થાય છે. ___विस्तारथी सयु. __ अधिकृतत्रसभेदानाह- 'जे य' इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, 'एकग्रहणे तज्जातीयग्रहण 'मिति द्वीन्द्रियाः शङ्खादयोऽपि गृह्यन्ते, पतङ्गाः-शलभा, 1. अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका , | इत्यनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रिया:- कृम्यादयः सर्वे न त्रीन्द्रिया:- कुन्थ्वादयः, सर्वे चतुरिन्द्रियाः-पतङ्गादयः / आह-ये च कीटपतङ्गा | इत्यादावुद्देशव्यत्ययः किमर्थम् ?, उच्यते, 'विचित्रा सूत्रगतिरतन्त्रः क्रम' इति ज्ञापनार्थम्, सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः,, सर्वे नारका-रत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजाः-कर्मभूमिजादयः, सर्वे देवा-1 भवनवास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एवैते त्रसा: न | त्वेकेन्द्रिया इव प्रसाः स्थावराश्चेति, उक्तं च-"पृथिव्यम्बुवनस्पतयः स्थावराः" | "तेजोवायू द्वीन्द्रियादयश्च त्रसाः" (तत्त्वा०अ०२सू०१३-१४) इति / 'सर्वे प्राणिनः | परमधर्माण' इति सर्व एते प्राणिनो-द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति-अत्र 'परम-सुखं तद्धर्माणः सुखधर्माण:- सुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो / / दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेतेति योगः / / षष्ठं जीवनिकायं निगमयन्नाह-एष खलु-अनन्तरोदितः कीटादिः 'षष्ठो जीवनिकायः' | पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य, त्रसकाय इति 'प्रोच्यते' प्रकर्षेणोच्यते सर्वैरेव " तीर्थकरगणधरैरिति प्रयोगार्थः // પ્રસ્તુતમાં જેની વાત ચાલે છે, એ ત્રસજીવોનાવિસ્તારથી સર્યું. ભેદો કહે છે કે ને य कीड... 8131 भेटले. ४२भीयाविस्तारथी सर्यु.. सही में पेन्द्रियनाविस्तारथी सयु. [ ગ્રહણમાં તજજાતીય બીજા બધા બેઇન્દ્રિયનું પણ ગ્રહણ થઈ જાય એટલે શંખ વગેરે પણ " બેઈન્દ્રિયો લઈ લેવા. છે. પતંગ = શલભ (મચ્છર, માખી વગેરે) આ ચઉરિન્દ્રિય છે અહીં પણ પૂર્વની જેમ તે r5EFF * * *

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326