Book Title: Dashvaikalik Sutram Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 285
________________ r F स HEREशय जातिसू21 भाग- 2 RXXमय. 4 सू। - 5 तत्र ग्रसति बुद्ध्यादीन् गुणानिति ग्रामः तस्मिन्, नास्मिन् करो विधत इति नकरम्, , अरण्यं-काननादि / तथा 'अल्पं. वा बहु वा अणु वा स्थूलं वा चित्तवद्वा अचित्तवद्वा' | इति, अनेन तु द्रव्यपरिग्रहः, तत्राल्पं-मूल्यत एरण्डकाष्ठादि बहु-वज्रादि अणु-प्रमाणतो . वज्रादि स्थूलम्-एरण्डकाष्ठादि, एतच्च चित्तवद्वा अचित्तवद्वेति-चेतनाचेतनमित्यर्थः / 'णेव सयमदिण्णं गेण्हिज्ज'त्ति नैव स्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि अदत्तं | गृह्णतोऽप्यन्यान् न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम्-अदत्तादानं चतुर्विधं-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतोऽल्पादौ / "क्षेत्रतो ग्रामादौ कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् / द्रव्यादिचतुर्भङ्गी पुनरियम्| दव्वओ णामेगे अदिण्णादाणे णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि | भावओऽवि एगे णो दव्व णो भावओ / तत्थ अरत्तदुट्ठस्स साहुणो कहिचिन अणणुण्णवेऊण तणाइ गेण्हओ दव्वओ अदिण्णादाणं णो भावओ, हरामीति अब्भुज्जयस्स तदसंपत्तीए भावओ नो दव्वओ, एवं चेव संपत्तीए दव्वओवि भावओवि, चरिमभंगो पुण सुन्नो // 3 // ટીકાર્થઃ બીજું મહાવ્રત કહેવાયું. वे त्री महाव्रतने 4 छ.. (मधु पूर्वना सेम...) ग्रामे वा... भेना२. क्षेत्रानो 52 यो छे. તેમાં બુદ્ધિ વગેરે ગુણોને પ્રસી જાય તે ગ્રામ. (ગામડીયાઓમાં બુદ્ધિ વગેરે ગુણો मोछ। होय छे...) भय 42 नथी ते न४२ = न॥२. અરણ્ય એટલે જંગલ વગેરે. તથા અલ્પ કે બહુ, અણુ કે સ્કૂલ, સચિત્ત કે અચિત્ત... આનાદ્વારા દ્રવ્યનો પરિગ્રહ 4o . तेभ म५ = मूल्यनी अपेक्षा मेरेयानुं वो३. पडु = भूदयनी अपेक्षा 4% वगेरे. आ४ = प्रभानी अपेक्षा 14 वगैरे. સ્થૂલ = પ્રમાણની અપેક્ષાએ એરંડીયાનું લાકડું વગેરે. આ બધું જ સચિત્ત કે અચિત્ત હોઈ શકે છે. હું જાતે આ અદત્તવસ્તુ લઈશ નહિ. અદત્તને બીજાવડે લેવડાવીશ નહિ. અદત્ત છે H.. * * *44 19- 1ला।

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326