Book Title: Dashvaikalik Sutram Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 306
________________ स्त त त 碰 व्याख्या -' से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, 'से सिएण वेत्यादि, तद्यथा - सितेन वा विध( धु) वनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं - चामरं विध( धु) वनं - व्यजनं तालवृन्तं तदेव मध्यग्रहणच्छिद्रं द्विपुटं पत्रं - पद्मिनीपत्रादि ·शाखा-वृक्षडालं शाखाभङ्गं तदेकदेशः पेहुणं - मयूरादिपिच्छं पेहुणहस्तःतत्समूहः चेलं वस्त्रं चेलकर्णः - तदेकदेशः हस्तमुखे -प्रतीते, एभिः किमित्याह-आत्मनो वा कायं-स्वदेहमित्यर्थः, बाह्यं वा पुद्गलम् - उष्णौदनादि, एतत् किमित्याह- 'न फुमेज्जा' इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फुत्करणं मुखेन धमनं व्यजनं चमरादिना वायुकरणम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेन्न व्याजयेत्, तथाऽन्यं - स्वत एव फूत्कुर्वन्तं व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव ॥ शा म मध्य ४ सूत्र - १३ દશવૈકાલિકસૂત્ર ભાગ-૨ चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमेज्जा न वीएज्जा अन्नं न फुमावेज्जा न वीआवेज्जा अन्नं फुमंतं वा वीअंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ४ ॥ ( सू० १३ ) सूत्र - १3 सूत्रार्थ : टीअर्थथी स्पष्ट थशे. ना अर्थ : से भिक्खू थी जागरमाणे सुधी पूर्वनी प्रेम ४ समभवु . सित, विधुवन वगेरे. = = ना सित = याभर, विधुवन = पंजो, तासवृन्त = पंजो ४, पए। वय्ये पडुडी शाय य तेवा आशावाणी जे पडवाणी (वय्ये असुं खाभुजावु जे 43...), पत्र = પદ્મિનીપત્ર वगेरे. शाखा વૃક્ષની ડાળ, શાખાભંગ शाजानो भेड भाग, पेहुण = भोराहिनां पीछा, पेहुणहस्त = भोराहिनां थींछानो समूह, येस ભાગ. હાથ અને મુખ તો પ્રસિદ્ધ છે. વસ્ત્ર, ચેલકર્ણ = વસ્ત્રનો એક આ બધાવડે પોતાના શરીરને કે બાહ્ય પુદ્ગલ વીંઝે નહિ. એમાં મુખથી ધમાવવું (મોઢાથી ફુંક २८3 = न ગરમભાત વગેરેને ફૂત્કારે નહિ, લગાવવી) તે ફુત્કરણ. જયારે श म

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326