Book Title: Dashvaikalik Sutram Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

Previous | Next

Page 291
________________ त YER शातिसूका भाग- २EYAN मध्य. ४ सू। - ८ रात्रौ भोजयामि रात्रौ भुञ्जानानप्यन्यान्नैव समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-रात्रिभोजनं चतुर्विधं, तद्यथा-द्रव्यतः क्षेत्रतः ।। | कालतो भावतश्च, द्रव्यतस्त्वशनादौ क्षेत्रतोऽर्धतृतीयेषु द्वीपसमुद्रेषु कालतो रात्र्यादौ । | भावतो रागद्वेषाभ्यामिति । स्वरूपतोऽप्यस्य चातुर्विध्यं, तद्यथा-रात्रौ गृह्णाति रात्रौ . भुङ्क्ते १ रात्रौ गृह्णाति दिवा भुङ्क्ते २ दिवा गृह्णाति रात्रौ भुङ्क्ते ३ दिवा गृह्णाति दिवा भुङ्क्ते ४ संनिधिपरिभोगे, द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्वओ णामेगे राई भुंजइ णो | भावओ १ भावओ णामेगे णो दव्वओ २ एगे दव्वओऽवि भावओऽवि ३ एगे णो । दव्वओ णो भावओ ४, तत्थ अणुग्गए सूरिए उग्गओत्ति अत्थमिए वा अणथमिओत्ति । अरत्तदुटुस्स कारणओत्ति रयणीए वा भुंजमाणस्स दव्वओ राईभोअणं णो भावओ, रयणीए भुंजामि मुच्छ्यिस्स तदसंपत्तीए भावओ णो दव्वओ, एवं चेव संपत्तीए दव्वओऽवि भावओऽवि, चउत्थभंगो उण सुन्नो । एतच्च रात्रिभोजनं प्रथमचरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं महाव्रतोपरि पठितं, । मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ॥६॥. ___टीर्थ : पायभुं महाव्रत वायुं. वे ७९ व्रत . (महाप्रत न3) मा ७४प्रतमi... पूर्वी भ. ते मा प्रभारी अशन... ४ पवाय ते अशन. म मात वगेरे. (मन्ना) જે પીવાય, તે પાન. જેમકે દ્રાક્ષનું પાણી વગેરે. જે ખવાય તે ખાદ્ય. જેમકે ખજુર વગેરે. જે ચખાય તે સ્વાદ્ય. જેમકે તાંબુલ વગેરે. હું સ્વયં રાત્રે ખાઈશ નહિ, બીજાઓવડે રાત્રે ખવડાવીશ નહિ. રાત્રે ખાતાં એવા "| પણ બીજાઓને અનુમતિ આપીશ નહિ.. આ અને વાવMવું વગેરે ભાવાર્થને * આશ્રયીને પૂર્વની જેમ જાણવું. | विशेष भा छे. | रात्रिभोन या२ घरे छे. द्रव्यथी, क्षेत्राथी, आतथी, भावथ.. દ્રવ્યથી અશનાદિમાં, ક્ષેત્રથી અઢીદ્વીપસમુદ્રોમાં, કાલથી રાત્રિ વગેરેમાં, ભાવથી | रागद्वेष द्वा२... -- +91 ***

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326