Book Title: Dashvaikalik Sutram Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 277
________________ भ .. शालि ! (भाग- 2EASER मध्य. 4 सूत्रा - 3 सत्थपरिणाए दसकालिए छज्जीवणिकाए वा, कहियाए अत्थओ, अभिगयाए संमं ( परिक्खिऊण-परिहरइ छज्जीवणियाए मणवयकाएहि कयकारावियाणुमइभेदेण, तओ .. ठाविज्जइ, ण अन्नहा / इमे य इत्थ पडादी दिटुंता-मइलो पडो ण रंगिज्जइ सोहिओ रंगिज्जइ, असोहिए मूलपाए पासाओ ण किज्जइ सोहिए किज्जइ, वमणाईहिं असोहिए .. आउरे ओसहं न दिज्जइ सोहिए दिज्जइ, असंठविए रयणे पडिबंधो न किज्जइ संठविए | किज्जइ, एवं पढियकहियाईहिं असोहिए सीसे ण वयारोवणं किज्जइ सोहिए किज्जइ, / असोहिए य करणे गुरुणो दोसा, सोहियापालणे सिस्सस्स दोसो त्ति कयं पसंगेण / / यदुक्तम्-'सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामी ति तदेतद्विशेषेण अभिधित्सुराह-'से / सुहुमं वेत्यादि, सेशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा-'सूक्ष्म वा बादरं वा त्रसं वा स्थावरं वा' अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह'बादरोऽपि' स्थूरः, स चैकैको द्विधा-त्रसः स्थावरश्च, सूक्ष्मत्रसः कुन्थ्वादिः स्थावरो वनस्पत्यादिः, बादरस्त्रसो गवादिः स्थावरः पृथिव्यादिः, एतान्, 'णेवं सयं पाणे अइवाएज्ज'त्ति प्राकृतशैल्या छान्दसत्वात्, 'तिङां तिङो भवन्ती ति न्यायात् नैव स्वयं प्राणिनः अतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् / इह च 'सूक्ष्मं वा बादरं वेत्यादिनोपलक्षित ज'एकग्रहणे तज्जातीयग्रहण मिति चतुर्विधः प्राणातिपातो द्रष्टव्यः, तद्यथा-द्रव्यतः क्षेत्रतः ज न कालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके | शा तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादौ रात्र्यादौ वा, भावतो रागेण वो द्वेषेण वा, शा म मांसादिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति / चतुर्भङ्गिका चात्र-दव्वओ णामेगे पाणाइवाए म ना ण भावओ इत्यादिरूपा यथा द्रुमपुष्पिकायां तथा द्रष्टव्येति / व्रतप्रतिपत्तिं निगमयन्नाह- ना प्रथमे भदन्त ! महाव्रते 'उपस्थितोऽस्मि' उप-सामीप्येन तत्परिणामापत्या स्थितः, इत च | आरभ्य मम सर्वस्मात्प्राणातिपाताद्विरमणमिति / 'भदन्त' इत्यनेन चादिमध्यावसानेषु गुरुमनापृच्छय न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्येवमाह // उक्तं प्रथमं महाव्रतम् // | ટીકાર્થ: આત્માવડે સ્વીકાર કરવા માટે યોગ્ય એવો આ દંડત્યાગ સામાન્ય અને આ . વિશેષરૂપ છે. સામાન્યથી તો કહેવાયેલા લક્ષણવાળો જ છે. તે દંડનિક્ષેપ વિશેષથી પાંચ .

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326