Book Title: Dashvaikalik Sutram Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________ HEREशवैजातिसू लाग-२ मध्य. 4 सूत्रा - 3 सूत्र-3 सूत्रार्थ : हे महन्त ! पडेल. मातम प्रतिपातथा विरभ छ. ! સર્વ પ્રાણાતિપાતનું પચ્ચખાણ કરું છું. તે સૂક્ષ્મ કે બાદર, ત્રસ કે સ્થાવર...સ્વયં જીવોને મારીશ નહિ, બીજાઓ વડે મરાવીશ નહિ, મારનારા બીજાની અનુમોદના કરીશ નહિ. . याव४१ विविध-विधे मन-वयन-याथी ४२रीश न. ४२वीश नलि, ४२त.. / अन्यने अनुमति मापी नाहि. मते ! तेनुं हुं प्रतिभा छ, निंदा , धुं. मात्माने पोसिरा. [છું. હે ભદન્ત ! પહેલા મહાવ્રતમાં ઉપસ્થિત થયો છું. મારે તમામ પ્રાણાતિપાતથી વિરમણ ___ व्याख्या-अयं चात्मप्रतिपत्त्य) दण्डनिक्षेपः सामान्यविशेषरूप इति, . सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्चमहाव्रतरूपतयाऽप्यङ्गीकर्तव्य इति महाव्रतान्याह- 'पढमे भंते' इत्यादि, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथम तस्मिन्, भदन्तेति गुरोरामन्त्रणं, 'महाव्रत' इति महच्च तव्रतं च महाव्रतं, महत्वं चास्य | श्रावकसंबन्ध्यणुव्रतापेक्षयेति / अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गकशताधिकारः, तत्रेयं गाथा-'सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं / सो पच्चखाणकुसलो सेसा सव्वे अकुसला उ // 1 // ' एनां चासंमोहार्थमुपरिष्टा द्व्याख्यास्यामः / तस्मिन् महाव्रते 'प्राणातिपाताद्विरमण'मिति प्राणा-इन्द्रियादयः | तेषामतिपातः प्राणातिपात:-जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्मात्| प्राणातिपाताद्विरमणं, विरमणं नाम सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं, " भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्वं भदन्त ! . / प्राणातिपातं प्रत्याख्यामी'ति सर्वमिति-निरवशेषं, न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं, प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आङाभिमुख्ये / | ख्या-प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति, अथवाप्रत्याचक्षे-संवृतात्मा साम्प्रतमनागतप्रतिषेधस्य आदरेणाभिधानं करोमीत्यर्थः, अनेन | व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानार्ह इत्येतदाह, उक्तं च-"पढिए य कहिय अहिगय " | परिहरउवठावणाइ जोगोत्ति / छक्कं तीहि विसुद्धं परिहर णवएण भेदेण // 1 // पडपासाउरमादी दिटुंता होंति वयसमारुहणे / जह मलिणाइसु दोसा सुद्धाइस णेवमिहइंपि // 2 // " इत्यादि, एतेसि लेसुद्देसेण सीसहियट्ठयाए अत्थो भण्णइ-पढियाए में _r5EF KES***

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326