Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 19
________________ श्रीमत्सूराचार्यविरचितम् ज्ञेये ज्ञात्वा ज्ञानतो ज्ञानवन्तो हेयं हित्वा पूजनीया जनानाम् । सजायन्तेऽत्रैव जन्मन्यजत्रं पापघ्रसादन्यजन्मन्यवश्यम् ॥१०॥ कल्याणकलापकारणं ज्ञानं सर्वविपत्तितारणम् । [९-२] मिथ्यात्वादिविरोधिवाधनं सिद्धेः सिद्धं साधु साधनम् ॥११॥ यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥१२॥ [भगवद्गीता ४.३७]. अज्ञानो यत् कर्म क्षपयति बहुवर्षकोटिभिः प्राणो । तज्ज्ञानी गुप्तात्मा क्षयत्युच्छ्वासमात्रेण ॥१३॥ वाचकमुख्योऽप्याख्यत्सज्ज्ञानादीनि मुक्तिमार्ग इति । न च मार्गणीयमपरं परमस्ति महात्मनां मुक्तेः ॥१४॥ यो दिशति मुक्तिमार्ग परोपकारी ततोऽपरो न परः । परमपदानन्दादिव भवभवनसमुद्भवान्नन्दः ॥१५॥ समीहमानैः स्वपरोपकारं ज्ञानं सदा देयमचिन्तयद्भिः । परिश्रमं श्रीश्रमणैः स्वकीय कृत्यान्तरं वा सुतरामतन्दैः ॥१६॥ नास्मिश्चित्तं चरति सुचिरं चिन्तनीयान्तरेषु प्रायः [कायः प्र][१०-१]चयति न वा दुष्टचेष्टामनिष्टाम् व्यग्रं वक्रं वदति न परं येन सावधजातं धर्मादानं तदिदमुदितं ज्ञानदानं प्रधानम् ॥१७॥ ज्ञानमेकमनेकेषामेककाल [उपक्रियाम् । करोति याति नो हानिं दत्तं वर्धेत कौतुकम् ॥१८॥ १ 'कुरुतेऽर्जुन' इति भगवद्गीतायाम् ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78