Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 41
________________ श्रीमत्सूराचार्यविरचितं ज्ञानोपशमोपचयादज्ञानानुपशमापचयदृष्ट्या । म[३७-२वधार्यते विरोधादज्ञानादेः क्षयोऽत्यन्तम् ॥१७॥ चिरकालालीनं कलधौतोपलमलमिव प्रयोगेण । झटिति विघटते जन्तोः कर्म ज्ञानादियोगेन ॥६॥ पापस्यापि विलोकयन्ति लोकाः फलं दारुणं चौराणां वधबन्धनं बहुविधं वित्तापहारादिकम । जिह्वाच्छेदनभेदनान्यपयशो लोके मृषाभाषिणां नानाकारनिकारमङ्गविगमानन्याङ्गनासङ्गिनाम् ॥६९॥ सुव्यक्तफलं पापं यस्य चिकीर्षाऽपि चित्तसन्तापम् । कुरुते करणमकरुणं नृणां प्राणद्रविणहर[३८-१]णम् ॥७०। अर्हच्छीचूडामणिकेवलिकाज्योतिरमलशास्त्रादेः । संवादिनो जिनोक्तादतीन्द्रियेऽप्यागमः सत्यः ॥७१॥ एवंबिधसिद्धान्तात् सर्वज्ञः साधु साध्यते साधु । विप्रतिपत्तौ झटिति प्रकटं कूटस्य दुर्दशस्यापि ॥७२॥ लिङ्गागमविगमे यो यहतं जल्पति स वेत्ति तदवश्यम् । कम्थां कथयस्तथ्यां नर इव लिङ्गागमापगमे ।।७३॥ मैवागमोऽस्त्यमूलः सम्बद्धाग्रहणतो न लिङ्गमपि । सध्यमतीन्द्रियमर्थ साक्षाद्विदितं जिनो वदति ॥७४॥ धर्म विशुद्धमधिगच्छति [३८-२] साधुबोधो यः श्रद्दधात्यविधुरो विधिना विधत्ते । सम्बोधयत्यबुधभव्यजनं भवाब्धे __ रुत्तारकः स करुणः स गुरुर्गुणाढ्यः ॥७५॥ यो बोद्धा श्रद्धालुः स्पृहयालुः शिवपदाय सुदयालुः । धर्म गृणाति जनमनुग्रहयालुः सोऽपि गुरुरतन्द्रालुः ।।७६॥ देवागमगुरुतत्वं परीक्षितं पण्डितैरुपादेयम् । तापाचैरिव काश्चनमिह वञ्चनमश्चनमनर्थे ॥७७।। गुरुदेवयोः स्वरूपं निरूपितं प्रक्रमागतं किमपि । आगमतत्त्वं प्रकृतं समासतस्तत् समाम्नातम् ।।७८॥ आगमाधि[३९-१]गमनीयमशेषं निर्दिशन्ति खलु धर्मविशेषम् । भागमव्यपगमे हि नियोगाज्जायते सकलधर्मविलोपः ॥७९॥ ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78