Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 50
________________ 30 दानादिप्रकरणम् निपतितमपि किञ्चित् काञ्चनाद्यन्यदीयं विषविषधरकल्पं कल्पयन्त्यप्यनल्पम् । विजितविषमलोभा ये जगज्जातशोभा गृहमिह शुभभाजां ते भजन्ते यतीन्द्राः ॥६॥ रामाणां नयने पयोजजयिनी लोले पयोबुबु[५०-१]दौ सत्कान्ती कलशोपमौ घनकुचौ पीनौ च मांसार्बुदौ । वक्त्रं पूर्णशशाङ्ककान्ति कलये चर्मावृतं कैकसं यः सद्भावनया सतां स भुवने वन्द्योऽवनीपावनः ॥६२॥ ललितललनालीलालापैर्विलोलविलोकितै रलसचलितैश्चित्राकारैर्विलासविचेष्टितैः । न हरति म(य)तेर्यस्यालोके मनागपि मा[५०-२]नसं मनुजवपुषा मन्ये देवः स मान्यशिरोमणिः ॥६३॥ विषधरशिरोरत्नं यत्नं विनाऽऽददते बला दरिबलमपि प्रौढं बाढं जयन्ति महौजसः । जगति मनुजा ये विक्रान्ता विषोढुमहो क्षमाः क्षणमपि न तेऽप्येणाक्षीणां कटाक्षनिरीक्षणम् ॥१४॥ ते शूरास्ते शरण्या रिपुशरविसरस्तैरपास्तः समस्त स्तैः[५१-१] सम्प्राप्ता जयश्रीः सपदि दशदिशाः शोभितास्तैर्यशोभिः । ते कल्याणैकपात्रं त्रिभुवनर्जायनः सुभ्रवां दृष्टिपाता बाणवाता निशाता मदननरपतेर्यन्मनो नाऽऽक्षिपन्ति ॥६५॥ बहाय वह्नौ बहवो विशन्ति शस्त्रैः स्वदेहानि विदारयन्ति । कृष्छ्राणि चित्राणि समाचरन्ति मारारिवीरं विरला जयन्ति ॥६६॥ कलयति कलाः साकल्येनाकलङ्ककलेवरा ___ वदति विशदं वादे विद्याः प्रवेत्ति मनोवराः। रचयतितरां दिव्यं काव्यं न किञ्चन कौतुकं तुद[५१-२]ति मदनं चेत् तारुण्ये तदेतदलौकिकम् ॥६७॥ निर्जिताः शत्रवस्तेन साध्यार्थास्तेन साधिताः । प्राप्तव्यं तेन सम्प्राप्तं मथितो येन मन्मथः ॥६८॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78