Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 68
________________ दानादिप्रकरणम् - - - - परं पात्रं सर्वमुक्त जिनागमे । दानं तु निर्गुणेभ्योऽपि दातव्यमनुकम्पया ॥१०७|| आहारवस्त्रपात्रादिदाने पात्रपरीक्षणम् । कुर्वन्तस्ते न लज्जन्ते दरिद्राः क्षुद्रचेतसः ॥१०८॥ सर्वज्ञो हृदि वाचि तस्य वचनं काये प्रणामादिक प्रारम्भोऽपि च चैत्यकृत्यविषयः पापाज्जुगुप्सा परा । हीनानामपि सन्त्यमी शुभदृशां[७४-१]येषां गुणा लिङ्गिनां ते मन्ये जगतोऽपि पात्रमसमं शेषं किमन्विष्यते ॥१०९।। चतुर्दशाद् गुणस्थानात् पूर्वे सर्वेऽप्यपेक्षया । निर्गुणा - - - - - - - - दुत्तरे क्रमात् ॥११॥ साधवो दुःषमाकाले कुशीलबकुशादयः । प्रायः शबलचारित्राः सातिचाराः प्रमादिनः ॥१११॥ सगुणो निर्गुणोऽपि स्यान्निर्गुणो गुणवानपि । शकयते न च निश्चतु मान्यः सर्वोऽप्यतो मुनिः ॥११२॥ गुणानुरागितैवं स्याद् दर्शनाभ्युन्नतिः परा । लोकेऽत्र पात्रता पुंसां परत्र कुशलं परम् ॥११३॥ [७४-२]- दु -ता गुणापेक्षा दोषोपेक्षा दयालुता । उदारतोपकारेच्छा विधेया सुघिया सदा ॥११४॥ एकं पापं देयभावेऽप्यदानं साधोरन्यन्निन्दया निर्निमित्तम् । गृहन्त्युच्चैः क्रूरचित्ता वराका पापैः पापा नैव तृप्यन्ति लोकाः ॥११५॥ ख्यातं मुख्यं जैनधर्मे प्रदानं श्राद्धस्योक्तं द्वादशं तद व्रतं च । दत्तं पूज्यैः कीर्तितं चागमज्ञैः ___ युक्त्या युक्तं दीयतां निर्विवादम् ॥११॥ कञ्चिद् दायकमुद्दिश्य कश्चिदुद्दिश्य याचकम् । देयं च किञ्चिदुद्दिश्य निषिद्धं चैतदागमे ॥११७॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78