Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 70
________________ पृष्ठ पद्य ४८ GG G. दानादिप्रकरणपद्यानामनुक्रमः पद्यादिः पृष्ठ पद्य पद्यादिः अकलाकुशले कुलशील अपास्यति कुवासनां अङ्गदे जगदीशस्य २१ ४६ अभयदाननिदानतया स्तुत अचिन्त्यपुण्यप्राग्भार २४ १८ अभयमदत्तं दारुणअज्ञानतो मूर्खमतीव साधु ३४ ३४ अभयान्नादिभ्यां तु अज्ञानी यत् कर्म अमेध्यमध्ये कीटस्य अत्युद्भटलोभभटं ३९ ७८ अयुक्ते न प्रवर्तन्ते अत्रैव जन्मनि जनः अर्हच्छ्रीचूडामणिअथ कालादिदोषेण ५२ ८२ अल्पजल्पान्यहासानि अथ न्यायागतं कल्प्य ५२ ७४ (उत्तरार्धादिभागः) अथ वेदस्य कर्तारं __ २३ ८ अवनिवने पवनसखः अथापि तिर्थकृन्नाम अवष्टम्भं न पट्टादौ अथापि नारम्भवतोऽपि युक्तं ४७ ३३ अशेषदोषसङ्घातं अथैतेषां विधातार-. २३ १० अष्टापदादौ भरतादिभूपैअदर्पः कन्दर्पो १ २१ असम्प्राप्तप्रतीकाराः अंधममध्यमसत्तम १९ २३ . अस्तीह प्रचुरं वाच्यअनघे सङ्घ क्षेत्र अह्नाय वह्नौ बहवो विशन्ति अनन्तगुणमक्षतं भवति. आगमाधिगमनीयमशेषं अनिर्वाहे तु गृह्णन्ति आगमो वीतरागस्य अनुगुणेऽनुगुणं विगुणे- २७ ५७ आगांसि संस्थगयति अनुत्तरनिवासिनो आप्तपरम्परया स्याद् अनुमीयतेऽत एव हि आयान्या? ययते यतो अन्तरात्मानमप्येक २५ आरम्भन्ते सर्वकार्याण्यनार्या अन्नादिदानमिदमस्तनिदानबन्ध १७ १ आरम्भवर्जक वा अन्नादिदानेऽथ भवेदवश्यं ४७ २९ आरम्भश्चत् पातकार्थोऽपि अन्नादेश्च ग्रहीतार- १३ २३ आरम्भान्तरमन्तरे गुरुतरं अन्यच्च धर्ममूल आरम्मे संरम्भात् अन्यत्रापि सधर्मचारिणि जने ३६ ५३ आलोकेन विना लोको अन्यथा हि महादानं ४६ २० आलोकेनैव सन्ताप अन्यायेनाऽऽगतं दत्तं ५२ ७५ आहारवस्त्रपात्रादिअन्येऽप्यदृश्यसादृश्या- ४ ४१ आहाराद्यं भवति ददता अन्ये शुच्चैव परितापित इति गुरुजनं भक्त्याअपगतोऽपि मुनिश्चरणाद् दृशि ३४ ४० इत्थं कदर्थनमनेकविध अपनीतेऽपनीतं वा १२ १५ इत्थं मोहादिदोषेण अपात्रबुद्धिं ये साधौ इदमशेषगुणान्तरसाधन - २८ २३ १७ mr . २४ ० mm mmm ९ ८० Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78