Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीमत्सूराचार्यविरचितं आप्तपरम्पपरया स्याद् ग्रन्थेनान्येन वचनसाम्येन । सन्दिग्पार्थे वचने क्वचन जिनोक्तत्वनिश्चयनम् ॥४३॥ लोकेऽपि श्लोकादो विपश्चितः कर्तृनिश्चिति केचित् । दृश्यन्ते सादृश्यात्] कुर्वन्तो वचनपरिचित्या ॥४४॥ धर्मास्तिकायमुख्यं कथञ्चिदप्यस्तु वस्तु किं तेन । कृत्याकृत्यं चिन्त्यं सुचेतसा पुण्यपापादि ॥४५॥ तत्रास्ति कर्म चित्र विचित्रफलसमुपलम्भतोऽनुमितम् । [३५-१] जातं हेतोः सदृशान्न दृश्यते विसदृशं कार्यम् ॥४६॥ स्याज्जातरूपजातो न राजतो जातु जातुषो वापि । वलयादिरलङ्कारस्तच्चित्राज्जायते चित्रम् ॥४॥ एकजनकादिजनिती स्त्रीपुंसौ यमलको प्रसाधयतः । भिदुरायुःसौभाग्यादिभागिनो भेदकं कर्म ॥४८॥ रजतस्थालिस्थापितनिर्मलजलजातजन्तुजातं च । विविधतनुजातिवर्ण वर्णयति नियामकं कर्म ॥४९॥ समेऽपि व्यापारे पुरुषयुगलस्यामलधियः
समाने कालादौ सकलगुणसाम्ये समजनि । यदेकस्यानर्थः प्रकटमितरस्यार्थनिचयो
विनिश्चयं कर्म स्फुटतरमितोऽस्तीत्यनुमितेः ॥५०॥ शूरः शुचिः सुवचनोऽनुपमानुरागः
प्राज्ञः कलासु कुशलः कलितेशचित्रः(त्तः)। [३५-२] यत्सेवको न लभते नृपतेरुदारा
तत्कर्मनिर्मितमिति ध्रुवमामनन्ति ॥५१॥ यन्नृपतेः क्षपणादपि वल्गु फलमफल्गु वल्लभं लभते । मधमाधमोऽपि मनुजस्तेनानुमिमीमहे कर्म ॥५२॥ दारिद्रयं विदुषां विपन्नयवतां सम्पद्गुणद्वेषिणां
वैधव्यं च वधूजनस्य वयसि प्रोल्लासिपीनस्तने । यत् प्रेयोविरहः स्थितिः सह खलैरन्यस्त्विदं दारुणं
मुक्त्वा कर्म विचेतनं विकरुणं कश्चेतनश्चेष्टते ॥५३॥
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78