Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 43
________________ श्रीमत्सूराचार्यविरचितम् लेखयन्ति सकलं सुधियोऽनुयोगं शब्दानुशासनमशेषमलङ्कृतीश्च । छन्दांसि शास्त्रमपरं च परोपकार - सम्पादनैकनिपुणाः पुरुषोत्तमास्ते ॥ ९४ || ते धन्या घनिनस्त एव भुवने ते कीर्तिपात्रं पर तेषां जन्म कृतार्थमर्थनिवहं ते चाऽऽवहन्त्वन्वहम् । ते जीवन्तु चिर नराः सुचरिता जैनं शुभं शासनं मज्जद्गुरुदुः षमाम्बुधिपयस्यभ्युद्धरन्ति स्थिराः ॥९५॥ किं किं तैर्न कृतं न किं विवपितं दानं प्रदत्तं न किं के arssपन्न निवारिता तनुमतां मोहार्णवे मज्जताम् । नो पुण्यं किमुपार्जितं किमु यशस्तार न वि [ ४१ - १]स्तारितं सत्कल्याणकलापकारणमिदं यैः शासनं लेखितम् ॥ ९६ ॥ निक्षिप्ता वसतौ सती क्षितिपतेः सम्पत्प्रमोदास्पदं भाण्डागारतमाम स्थिरतर श्रेष्ठ गरिष्ठं पदम् । सत्यङ्कारितमक्षयं शिवसुखं दुःखाय दत्तं जलं धन्यैस्तैः स्वधनैरलेखि निखिलं यैर्वाङ्मयं निर्मलम् ॥९७॥ ॥ पञ्चमोऽवसरोऽवसितः ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78