Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 20
________________ दानादिप्रकरणम् अपास्यति कुवासनां भवशतार्जितां तर्जितां प्रमार्जयति दुर्जय निबिडपापरूपं रजः । प्रकाशयति च स्फुटं किमपि वस्तुतत्त्वं परं करोति सकलं शुभं परिणता विदेषा नृणाम् ॥१९॥ मुष्णाति विषयतृष्णां पुष्णाति [१०-२] च निर्वृति हरत्यरतिम् । अमृतमिव ज्ञानमिदं कोपाबुपतापमपनुदति ॥२०॥ विलसदतुलमोदं मानसं मानमुक्तं विपुलपुलकपूर्ण तूर्णमङ्गं विधत्ते । श्रुतिसुखमसमानं लोचने चाश्रुगर्ने श्रुतमपि जिनवाक्यं श्रेयसानै(मे)कहेतुः ॥२१॥ दहति मदनवह्निर्मानसं तावदेव भ्रमयति तनुभाजां कुग्रहस्तावदेव । तुलयति गुरुतृष्णा राक्षसी तावदेव स्फुरति हृदि जिनोक्तो वाक्यमन्त्रो न यावत् ॥२२॥ [११-१] त्रुटयन्ति स्नेहपाशा झटिति विघटते दुर्निवारा दुराशा प्रोढो गाढाधिरूढो रहयति दृढतां कर्मबन्धप्रबन्धः । ध्वंसन्ते ध्वान्तपूगा इव दिवसपतेः पातकार्थाभियोगा योग्यानां ज्ञानयोगादुपरमति मतिर्गेहदेहादितोऽपि ॥२३॥ शास्त्राञ्जनेन जनितामलबुद्धिनेत्र स्तन्त्रोपकल्पितमिवाखिलजीवलोकम् । लोलं विलोकयति फल्गुमवल्गुरूपं नास्थामतो वितनुते तनुकाञ्चनादौ ॥२४॥ सज्ज्ञानलोचनमिदं भविनोऽसमानं भूतं भविष्यदपि [पश्यति] वर्तमानम् । सूक्ष्म तिरोहितमतीन्द्रियदूरवर्ति ज्ञेयं विलोकयति [११-२] विष्टपमध्यवर्ति ॥२५॥ विनापि चक्षुषा रूपं निश्चिन्वन्ति विपश्चितः । चक्षुष्मन्तोऽपि नाज्ञाना हेयोपादेयवेदिनः ॥२६॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78