Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीमत्सूराचार्यविरचितम् ये शण्वन्ति वचो जिनस्य विधितो ये श्रावयन्त्यादता
_ मन्यन्ते बहु ये पठन्ति सुधियो ये पा[१४-२]ठयन्ते परम् । ये भूयो गुणयन्ति येऽपि गुणिनः सञ्चिन्तयन्त्युद्यता
स्ते कर्म क्षपयन्ति भूरिभवजं तापं पयोदा इव ॥४९॥ बोधयन्त्यमलबोधशालिनो
ये जनं जिनमतं महामतिम् । सत्त्वसार्थमखिले महीतले
लीलयैव परिपालयन्ति ते ॥५॥ दर्शनचारित्रादेर्शानान्तर्भावतः पृथग् नोक्तम् । तद्पज्ञापनतो न परं दानं यतोऽस्यास्ति ॥५१॥ गुणगौरवनाशकारणं
स्यादर्थित्वमतीव निन्दितम् । ज्ञानस्य तदेव वन्दितं
गुणगौरवकरमत्र कौतुकम् ॥५२॥ [१५-१] ज्ञानस्य कश्चिदपरो महिमादभुतोऽस्य
__दाताऽर्थिभिस्तदपरैः परिपूज्यतेऽतः । --------------
प्राप्तो ---- ---- - - - - ॥५३॥ - रेवामयसागर गुरुधियो याताः सृजन्ति स्वयं ।
यच्छात्राणि सुमेधसः सुकृति - - - - - - - - -- ----------------- स्तदत्तस्य निरीहमानमनसा ज्ञानस्य लीलायितम् ॥५४॥
॥ द्वितीयोऽवसरो[ १५-२]ऽवसितः ॥
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78