Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 17
________________ श्रीमत्सूराचार्यविरचितम् अन्येऽप्यदृश्यसादृश्या दृश्यन्ते हरिणीदृशाम् । हरन्तो हृदयं हृद्याः पुण्यैः प्राप्ताः परं पदम् ॥४१॥ जगज्जनितविस्मयं त्रिभुवनाधिपत्यं परं तृणोकृतपदान्तर निरुपमं जिनानां पदम् । विशालशुभशास्विनोऽसुलभने(मे)कमुच्चैस्तरां स्फुरत्यखिलमुज्ज्वलं फलमफल्गुवल गुस्फुटम् ।।४२।। रात्रिंदिवं नृदिवधामनि भूरिधामा धर्मेण निर्मलसुखं सुरनायकोऽपि । भुङ्क्ते नमत्रिदशकोटिकिरीटकोटि सघृष्टचरणो रुचिरं चिराय ॥४३॥ ईर्ष्याविषाद[विष][७-२]मैर्विषयाभिलाष सम्पाद्यदुःखनिवहैनिखिलैर्विमुक्ताः । मुक्ता इवातिसुखिनः सुचिरं वसन्ति सर्वार्थसिद्धसुरधामनि धर्मतोऽन्ये ॥४४।। प्रत्यक्ष - - - - मुज्जवलमिदं चन्द्रस्य भद्रङ्कर सान्द्रप्रद्रुतचन्द्रिकामृतरसप्रक्षालितक्ष्मातलम् । लोकालोकनलोचनोत्सवकर मार्तण्डसन्मण्डलं तेजोमण्डितभूमिमण्डलमिदं पुण्यैस्तदप्याप्यते ॥४५।। जरामरणवर्जितं शिवपदं यदप्यूर्जितं निरन्तरसुखाञ्चितं निरुपमं रुजा वञ्चितम् । अनन्तमतिदुर्लभं शुभविवे किनां वल्लभ सम[ ८-१]स्तहतकर्मतस्तदधिगम्यते धर्मतः ॥४६॥ ॥प्रथमोऽवसरोऽवसितः॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78