Book Title: Danadiprakarana
Author(s): Suracharya, Amrutlal Bhojak, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीमत्सूराचार्यविरचितम् [५-१] ललना लोक्यते लोके यल्लोचनमहोत्सवः । - - - - - - - - कल्पितं तदकल्पितम् ॥२४॥ सौभाग्यं गुरुभ गधेयसुभगाभोग्यं सुभोगाञ्चितं देवाराधनतद्धनेन(?तत्परेण) मनसा सर्वो - - - - - । - - - - - - - - - ललनालीलाकलापोचितं तद् धर्मस्य विचक्षणा विलसितं व्याचक्षते निश्चितम् ॥२५॥
- - - स्यात् कुलीनं च कलत्रं कुशलैर्नृणाम् ॥२६॥ लज्जालङ्कारसार मधुमधुरवचोन्यासमज्ञातहासं प्रत्यु -- ----- -- - - - - - - - - - - - भक्तं नित्यानुरक्तं प्रगुणगुणगणाखण्डसन्मण्डनं स्यात् पुण्यैः पुंसोऽनुकूलं नकलितकलहं सत्कलत्रं कलत्रं ॥२७॥ ----- - - - - - - - ---- [५-२] अल्पजल्पान्यहासानि कलत्राणि सधर्मणाम् ॥२८॥ राज्याभिषेककलशाविव मन्मथस्य पीनी स्तनो घनतरौ तरुणा - - - । - - - - - ------- सन्ती पुंसः कलासु कुशलाकुशलैः कलत्रम् ॥२९॥ प्रीतेरप्यप्रीतिं कुर्वाणाः प्रोणयन्ति नेत्राणि । रूपेण करण - - - - - - - ----- ॥३०॥ यद्भीतितो हरिमनङ्गमनङ्गशत्रु
लक्ष्मी रतिर्गिरिसुता सततं त्यजन्ति । नो वल्लभं कलभकुम्भ - - - - -
६-१] ता वल्लभा शुभवशेन नरोऽनुरक्ताः ॥३१॥ नाभुक्ते वल्लभे भुङ्क्ते शेते नाशयिते शुचिः । चित्तानुवर्तिनी पुण्यैवर्तनी निर्वृतेः प्रिया ॥३२॥ ऐकवित्तेव वित्तेषु विनीता नीतिकोविदा । निर्मदा प्रमदा पुण्यैः पुंसः स्यात् सम्मदास्पदम् ॥३३॥ १. जययिते-असुप्ने । २. अपूर्वलक्ष्मीरिव ।
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78